अभिनवगुप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अभिनव (abhináva, new) +‎ गुप्त (guptá, hidden)

Pronunciation

[edit]
  • (Vedic) IPA(key): /ɐ.bʱi.nɐ.ʋɐ.ɡup.tɐ/, [ɐ.bʱi.nɐ.ʋɐ.ɡup̚.tɐ]
  • (Classical Sanskrit) IPA(key): /ɐ.bʱi.n̪ɐ.ʋɐˈɡup.t̪ɐ/, [ɐ.bʱi.n̪ɐ.ʋɐˈɡup̚.t̪ɐ]

Proper noun

[edit]

अभिनवगुप्त (abhinavagupta) stemm

  1. Abhinavagupta (950 – 1016 CE) philosopher, mystic and aesthetician.

Declension

[edit]
Masculine a-stem declension of अभिनवगुप्त (abhinavagupta)
Singular Dual Plural
Nominative अभिनवगुप्तः
abhinavaguptaḥ
अभिनवगुप्तौ / अभिनवगुप्ता¹
abhinavaguptau / abhinavaguptā¹
अभिनवगुप्ताः / अभिनवगुप्तासः¹
abhinavaguptāḥ / abhinavaguptāsaḥ¹
Vocative अभिनवगुप्त
abhinavagupta
अभिनवगुप्तौ / अभिनवगुप्ता¹
abhinavaguptau / abhinavaguptā¹
अभिनवगुप्ताः / अभिनवगुप्तासः¹
abhinavaguptāḥ / abhinavaguptāsaḥ¹
Accusative अभिनवगुप्तम्
abhinavaguptam
अभिनवगुप्तौ / अभिनवगुप्ता¹
abhinavaguptau / abhinavaguptā¹
अभिनवगुप्तान्
abhinavaguptān
Instrumental अभिनवगुप्तेन
abhinavaguptena
अभिनवगुप्ताभ्याम्
abhinavaguptābhyām
अभिनवगुप्तैः / अभिनवगुप्तेभिः¹
abhinavaguptaiḥ / abhinavaguptebhiḥ¹
Dative अभिनवगुप्ताय
abhinavaguptāya
अभिनवगुप्ताभ्याम्
abhinavaguptābhyām
अभिनवगुप्तेभ्यः
abhinavaguptebhyaḥ
Ablative अभिनवगुप्तात्
abhinavaguptāt
अभिनवगुप्ताभ्याम्
abhinavaguptābhyām
अभिनवगुप्तेभ्यः
abhinavaguptebhyaḥ
Genitive अभिनवगुप्तस्य
abhinavaguptasya
अभिनवगुप्तयोः
abhinavaguptayoḥ
अभिनवगुप्तानाम्
abhinavaguptānām
Locative अभिनवगुप्ते
abhinavagupte
अभिनवगुप्तयोः
abhinavaguptayoḥ
अभिनवगुप्तेषु
abhinavagupteṣu
Notes
  • ¹Vedic