गुप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit गुप्त (gupta).

Pronunciation

[edit]

Adjective

[edit]

गुप्त (gupt) (indeclinable, Urdu spelling گپت)

  1. secret; private; hidden, clandestine; confidential
  2. cryptic; mysterious

See also

[edit]

Proper noun

[edit]

गुप्त (guptm

  1. the Gupta Empire (an ancient Indian empire which existed from the 4th century CE to the 6th century CE)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *guptás, from Proto-Indo-Iranian *guptás, from Proto-Indo-European *gup-tó-s, from *gewp- (to cover). Cognate with Serbo-Croatian жупа (parish, region).

Pronunciation

[edit]

Adjective

[edit]

गुप्त (guptá) stem (root गुप्)

  1. guarded, protected
  2. hidden, secret

Usage notes

[edit]
  • In neuter nominative singular, गुप्तम् (guptam, guptam), has the adverbial sense of "secretly."
  • In neuter locative singular, गुप्ते (gupte, gutpe), has adverbial meaning of "in a secret place."
  • Commonly used as suffix to names of Vaishya.

Declension

[edit]
Masculine a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तः
guptáḥ
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्ताः / गुप्तासः¹
guptā́ḥ / guptā́saḥ¹
Vocative गुप्त
gúpta
गुप्तौ / गुप्ता¹
gúptau / gúptā¹
गुप्ताः / गुप्तासः¹
gúptāḥ / gúptāsaḥ¹
Accusative गुप्तम्
guptám
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्तान्
guptā́n
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गुप्ती (guptī)
Singular Dual Plural
Nominative गुप्ती
guptī
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्त्यः / गुप्तीः¹
guptyaḥ / guptīḥ¹
Vocative गुप्ति
gupti
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्त्यः / गुप्तीः¹
guptyaḥ / guptīḥ¹
Accusative गुप्तीम्
guptīm
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्तीः
guptīḥ
Instrumental गुप्त्या
guptyā
गुप्तीभ्याम्
guptībhyām
गुप्तीभिः
guptībhiḥ
Dative गुप्त्यै
guptyai
गुप्तीभ्याम्
guptībhyām
गुप्तीभ्यः
guptībhyaḥ
Ablative गुप्त्याः / गुप्त्यै²
guptyāḥ / guptyai²
गुप्तीभ्याम्
guptībhyām
गुप्तीभ्यः
guptībhyaḥ
Genitive गुप्त्याः / गुप्त्यै²
guptyāḥ / guptyai²
गुप्त्योः
guptyoḥ
गुप्तीनाम्
guptīnām
Locative गुप्त्याम्
guptyām
गुप्त्योः
guptyoḥ
गुप्तीषु
guptīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तम्
guptám
गुप्ते
gupté
गुप्तानि / गुप्ता¹
guptā́ni / guptā́¹
Vocative गुप्त
gúpta
गुप्ते
gúpte
गुप्तानि / गुप्ता¹
gúptāni / gúptā¹
Accusative गुप्तम्
guptám
गुप्ते
gupté
गुप्तानि / गुप्ता¹
guptā́ni / guptā́¹
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic

Proper noun

[edit]

गुप्त (guptá) stemm

  1. the Gupta dynasty
  2. the era named after the Gupta dynasty, beginning ~320 AD

Declension

[edit]
Masculine a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तः
guptáḥ
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्ताः / गुप्तासः¹
guptā́ḥ / guptā́saḥ¹
Vocative गुप्त
gúpta
गुप्तौ / गुप्ता¹
gúptau / gúptā¹
गुप्ताः / गुप्तासः¹
gúptāḥ / gúptāsaḥ¹
Accusative गुप्तम्
guptám
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्तान्
guptā́n
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic

References

[edit]