अरौत्सीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Verb

[edit]

अरौत्सीत् (árautsīt) third-singular indicative (aorist, root रुध्)

  1. aorist of रुध् (rudh)

Conjugation

[edit]
Aorist: अरौत्सीत् (árautsīt) or अरौत् (áraut), अरुद्ध (áruddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरौत्सीत् / अरौत्¹
árautsīt / áraut¹
अरौद्धाम्
árauddhām
अरौत्सुः
árautsuḥ
अरुद्ध
áruddha
अरुत्साताम्
árutsātām
अरुत्सत
árutsata
Second अरौत्सीः / अरौत्¹
árautsīḥ / áraut¹
अरौद्धम्
árauddham
अरौद्ध
árauddha
अरुद्धाः
áruddhāḥ
अरुत्साथाम्
árutsāthām
अरुद्ध्वम्
áruddhvam
First अरौत्सम्
árautsam
अरौत्स्व
árautsva
अरौत्स्म
árautsma
अरुत्सि
árutsi
अरुत्स्वहि
árutsvahi
अरुत्स्महि
árutsmahi
Injunctive
Third रौत्सीत् / रौत्¹
raútsīt / raút¹
रौद्धाम्
raúddhām
रौत्सुः
raútsuḥ
रुद्ध
rúddha
रुत्साताम्
rútsātām
रुत्सत
rútsata
Second रौत्सीः / रौत्¹
raútsīḥ / raút¹
रौद्धम्
raúddham
रौद्ध
raúddha
रुद्धाः
rúddhāḥ
रुत्साथाम्
rútsāthām
रुद्ध्वम्
rúddhvam
First रौत्सम्
raútsam
रौत्स्व
raútsva
रौत्स्म
raútsma
रुत्सि
rútsi
रुत्स्वहि
rútsvahi
रुत्स्महि
rútsmahi
Subjunctive
Third रोत्सत् / रोत्सति
rótsat / rótsati
रोत्सतः
rótsataḥ
रोत्सन्
rótsan
- - -
Second रोत्सः / रोत्ससि
rótsaḥ / rótsasi
रोत्सथः
rótsathaḥ
रोत्सथ
rótsatha
- - -
First रोत्सानि
rótsāni
रोत्साव
rótsāva
रोत्साम
rótsāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic