कार्त्तिकेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vrddhi derivative of कृत्तिका (kṛttikā, cutters) with a -य (-ya) extension

Pronunciation[edit]

  • (Vedic) IPA(key): /kɑːɾt.ti.kɐj.jɐ/, [kɑːɾt̚.ti.kɐj.jɐ]
  • (Classical) IPA(key): /kɑːɾt̪.t̪iˈkeː.jɐ/, [kɑːɾt̪̚.t̪iˈkeː.jɐ]

Proper noun[edit]

कार्त्तिकेय (kārttikeya) stemm

  1. (Hinduism) commander of the army of the devas, elder son of Shiva and Parvati

Declension[edit]

Masculine a-stem declension of कार्त्तिकेय (kārttikeya)
Singular Dual Plural
Nominative कार्त्तिकेयः
kārttikeyaḥ
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयाः / कार्त्तिकेयासः¹
kārttikeyāḥ / kārttikeyāsaḥ¹
Vocative कार्त्तिकेय
kārttikeya
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयाः / कार्त्तिकेयासः¹
kārttikeyāḥ / kārttikeyāsaḥ¹
Accusative कार्त्तिकेयम्
kārttikeyam
कार्त्तिकेयौ / कार्त्तिकेया¹
kārttikeyau / kārttikeyā¹
कार्त्तिकेयान्
kārttikeyān
Instrumental कार्त्तिकेयेन
kārttikeyena
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयैः / कार्त्तिकेयेभिः¹
kārttikeyaiḥ / kārttikeyebhiḥ¹
Dative कार्त्तिकेयाय
kārttikeyāya
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयेभ्यः
kārttikeyebhyaḥ
Ablative कार्त्तिकेयात्
kārttikeyāt
कार्त्तिकेयाभ्याम्
kārttikeyābhyām
कार्त्तिकेयेभ्यः
kārttikeyebhyaḥ
Genitive कार्त्तिकेयस्य
kārttikeyasya
कार्त्तिकेययोः
kārttikeyayoḥ
कार्त्तिकेयानाम्
kārttikeyānām
Locative कार्त्तिकेये
kārttikeye
कार्त्तिकेययोः
kārttikeyayoḥ
कार्त्तिकेयेषु
kārttikeyeṣu
Notes
  • ¹Vedic

Descendants[edit]