कुत्सयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Related to कुत्सा (kutsā, contempt, blame).

Pronunciation

[edit]

Verb

[edit]

कुत्सयति (kutsayati) third-singular indicative (class 10, type P, root कुत्स्)

  1. to abuse, blame, despise, revile, contemn

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कुत्सयितुम् (kutsáyitum)
Undeclinable
Infinitive कुत्सयितुम्
kutsáyitum
Gerund कुत्सित्वा
kutsitvā́
Participles
Masculine/Neuter Gerundive कुत्सयितव्य / कुत्सनीय
kutsayitavyà / kutsanī́ya
Feminine Gerundive कुत्सयितव्या / कुत्सनीया
kutsayitavyā̀ / kutsanī́yā
Masculine/Neuter Past Passive Participle कुत्सित
kutsitá
Feminine Past Passive Participle कुत्सिता
kutsitā́
Masculine/Neuter Past Active Participle कुत्सितवत्
kutsitávat
Feminine Past Active Participle कुत्सितवती
kutsitávatī
Present: कुत्सयति (kutsáyati), कुत्सयते (kutsáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयति
kutsáyati
कुत्सयतः
kutsáyataḥ
कुत्सयन्ति
kutsáyanti
कुत्सयते
kutsáyate
कुत्सयेते
kutsáyete
कुत्सयन्ते
kutsáyante
Second कुत्सयसि
kutsáyasi
कुत्सयथः
kutsáyathaḥ
कुत्सयथ
kutsáyatha
कुत्सयसे
kutsáyase
कुत्सयेथे
kutsáyethe
कुत्सयध्वे
kutsáyadhve
First कुत्सयामि
kutsáyāmi
कुत्सयावः
kutsáyāvaḥ
कुत्सयामः / कुत्सयामसि¹
kutsáyāmaḥ / kutsáyāmasi¹
कुत्सये
kutsáye
कुत्सयावहे
kutsáyāvahe
कुत्सयामहे
kutsáyāmahe
Imperative
Third कुत्सयतु
kutsáyatu
कुत्सयताम्
kutsáyatām
कुत्सयन्तु
kutsáyantu
कुत्सयताम्
kutsáyatām
कुत्सयेताम्
kutsáyetām
कुत्सयन्ताम्
kutsáyantām
Second कुत्सय
kutsáya
कुत्सयतम्
kutsáyatam
कुत्सयत
kutsáyata
कुत्सयस्व
kutsáyasva
कुत्सयेथाम्
kutsáyethām
कुत्सयध्वम्
kutsáyadhvam
First कुत्सयानि
kutsáyāni
कुत्सयाव
kutsáyāva
कुत्सयाम
kutsáyāma
कुत्सयै
kutsáyai
कुत्सयावहै
kutsáyāvahai
कुत्सयामहै
kutsáyāmahai
Optative/Potential
Third कुत्सयेत्
kutsáyet
कुत्सयेताम्
kutsáyetām
कुत्सयेयुः
kutsáyeyuḥ
कुत्सयेत
kutsáyeta
कुत्सयेयाताम्
kutsáyeyātām
कुत्सयेरन्
kutsáyeran
Second कुत्सयेः
kutsáyeḥ
कुत्सयेतम्
kutsáyetam
कुत्सयेत
kutsáyeta
कुत्सयेथाः
kutsáyethāḥ
कुत्सयेयाथाम्
kutsáyeyāthām
कुत्सयेध्वम्
kutsáyedhvam
First कुत्सयेयम्
kutsáyeyam
कुत्सयेव
kutsáyeva
कुत्सयेम
kutsáyema
कुत्सयेय
kutsáyeya
कुत्सयेवहि
kutsáyevahi
कुत्सयेमहि
kutsáyemahi
Subjunctive
Third कुत्सयात् / कुत्सयाति
kutsáyāt / kutsáyāti
कुत्सयातः
kutsáyātaḥ
कुत्सयान्
kutsáyān
कुत्सयाते / कुत्सयातै
kutsáyāte / kutsáyātai
कुत्सयैते
kutsáyaite
कुत्सयन्त / कुत्सयान्तै
kutsáyanta / kutsáyāntai
Second कुत्सयाः / कुत्सयासि
kutsáyāḥ / kutsáyāsi
कुत्सयाथः
kutsáyāthaḥ
कुत्सयाथ
kutsáyātha
कुत्सयासे / कुत्सयासै
kutsáyāse / kutsáyāsai
कुत्सयैथे
kutsáyaithe
कुत्सयाध्वै
kutsáyādhvai
First कुत्सयानि
kutsáyāni
कुत्सयाव
kutsáyāva
कुत्सयाम
kutsáyāma
कुत्सयै
kutsáyai
कुत्सयावहै
kutsáyāvahai
कुत्सयामहै
kutsáyāmahai
Participles
कुत्सयत्
kutsáyat
कुत्सयमान / कुत्सयान²
kutsáyamāna / kutsayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अकुत्सयत् (ákutsayat), अकुत्सयत (ákutsayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयत्
ákutsayat
अकुत्सयताम्
ákutsayatām
अकुत्सयन्
ákutsayan
अकुत्सयत
ákutsayata
अकुत्सयेताम्
ákutsayetām
अकुत्सयन्त
ákutsayanta
Second अकुत्सयः
ákutsayaḥ
अकुत्सयतम्
ákutsayatam
अकुत्सयत
ákutsayata
अकुत्सयथाः
ákutsayathāḥ
अकुत्सयेथाम्
ákutsayethām
अकुत्सयध्वम्
ákutsayadhvam
First अकुत्सयम्
ákutsayam
अकुत्सयाव
ákutsayāva
अकुत्सयाम
ákutsayāma
अकुत्सये
ákutsaye
अकुत्सयावहि
ákutsayāvahi
अकुत्सयामहि
ákutsayāmahi
Future: कुत्सयिष्यति (kutsayiṣyáti), कुत्सयिष्यते (kutsayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयिष्यति
kutsayiṣyáti
कुत्सयिष्यतः
kutsayiṣyátaḥ
कुत्सयिष्यन्ति
kutsayiṣyánti
कुत्सयिष्यते
kutsayiṣyáte
कुत्सयिष्येते
kutsayiṣyéte
कुत्सयिष्यन्ते
kutsayiṣyánte
Second कुत्सयिष्यसि
kutsayiṣyási
कुत्सयिष्यथः
kutsayiṣyáthaḥ
कुत्सयिष्यथ
kutsayiṣyátha
कुत्सयिष्यसे
kutsayiṣyáse
कुत्सयिष्येथे
kutsayiṣyéthe
कुत्सयिष्यध्वे
kutsayiṣyádhve
First कुत्सयिष्यामि
kutsayiṣyā́mi
कुत्सयिष्यावः
kutsayiṣyā́vaḥ
कुत्सयिष्यामः / कुत्सयिष्यामसि¹
kutsayiṣyā́maḥ / kutsayiṣyā́masi¹
कुत्सयिष्ये
kutsayiṣyé
कुत्सयिष्यावहे
kutsayiṣyā́vahe
कुत्सयिष्यामहे
kutsayiṣyā́mahe
Participles
कुत्सयिष्यत्
kutsayiṣyát
कुत्सयिष्यमाण
kutsayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अकुत्सयिष्यत् (ákutsayiṣyat), अकुत्सयिष्यत (ákutsayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयिष्यत्
ákutsayiṣyat
अकुत्सयिष्यताम्
ákutsayiṣyatām
अकुत्सयिष्यन्
ákutsayiṣyan
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्येताम्
ákutsayiṣyetām
अकुत्सयिष्यन्त
ákutsayiṣyanta
Second अकुत्सयिष्यः
ákutsayiṣyaḥ
अकुत्सयिष्यतम्
ákutsayiṣyatam
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्यथाः
ákutsayiṣyathāḥ
अकुत्सयिष्येथाम्
ákutsayiṣyethām
अकुत्सयिष्यध्वम्
ákutsayiṣyadhvam
First अकुत्सयिष्यम्
ákutsayiṣyam
अकुत्सयिष्याव
ákutsayiṣyāva
अकुत्सयिष्याम
ákutsayiṣyāma
अकुत्सयिष्ये
ákutsayiṣye
अकुत्सयिष्यावहि
ákutsayiṣyāvahi
अकुत्सयिष्यामहि
ákutsayiṣyāmahi
Benedictive/Precative: कुत्स्यात् (kutsyā́t) or कुत्स्याः (kutsyā́ḥ), कुत्सयिषीष्ट (kutsayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कुत्स्यात् / कुत्स्याः¹
kutsyā́t / kutsyā́ḥ¹
कुत्स्यास्ताम्
kutsyā́stām
कुत्स्यासुः
kutsyā́suḥ
कुत्सयिषीष्ट
kutsayiṣīṣṭá
कुत्सयिषीयास्ताम्²
kutsayiṣīyā́stām²
कुत्सयिषीरन्
kutsayiṣīrán
Second कुत्स्याः
kutsyā́ḥ
कुत्स्यास्तम्
kutsyā́stam
कुत्स्यास्त
kutsyā́sta
कुत्सयिषीष्ठाः
kutsayiṣīṣṭhā́ḥ
कुत्सयिषीयास्थाम्²
kutsayiṣīyā́sthām²
कुत्सयिषीढ्वम्
kutsayiṣīḍhvám
First कुत्स्यासम्
kutsyā́sam
कुत्स्यास्व
kutsyā́sva
कुत्स्यास्म
kutsyā́sma
कुत्सयिषीय
kutsayiṣīyá
कुत्सयिषीवहि
kutsayiṣīváhi
कुत्सयिषीमहि
kutsayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: कुत्सयामास (kutsayā́mā́sa) or कुत्सयांचकार (kutsayā́ṃcakā́ra), कुत्सयांचक्रे (kutsayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयामास / कुत्सयांचकार
kutsayā́mā́sa / kutsayā́ṃcakā́ra
कुत्सयामासतुः / कुत्सयांचक्रतुः
kutsayā́māsátuḥ / kutsayā́ṃcakrátuḥ
कुत्सयामासुः / कुत्सयांचक्रुः
kutsayā́māsúḥ / kutsayā́ṃcakrúḥ
कुत्सयांचक्रे
kutsayā́ṃcakré
कुत्सयांचक्राते
kutsayā́ṃcakrā́te
कुत्सयांचक्रिरे
kutsayā́ṃcakriré
Second कुत्सयामासिथ / कुत्सयांचकर्थ
kutsayā́mā́sitha / kutsayā́ṃcakártha
कुत्सयामासथुः / कुत्सयांचक्रथुः
kutsayā́māsáthuḥ / kutsayā́ṃcakráthuḥ
कुत्सयामास / कुत्सयांचक्र
kutsayā́māsá / kutsayā́ṃcakrá
कुत्सयांचकृषे
kutsayā́ṃcakṛṣé
कुत्सयांचक्राथे
kutsayā́ṃcakrā́the
कुत्सयांचकृध्वे
kutsayā́ṃcakṛdhvé
First कुत्सयामास / कुत्सयांचकर
kutsayā́mā́sa / kutsayā́ṃcakára
कुत्सयामासिव / कुत्सयांचकृव
kutsayā́māsivá / kutsayā́ṃcakṛvá
कुत्सयामासिम / कुत्सयांचकृम
kutsayā́māsimá / kutsayā́ṃcakṛmá
कुत्सयांचक्रे
kutsayā́ṃcakré
कुत्सयांचकृवहे
kutsayā́ṃcakṛváhe
कुत्सयांचकृमहे
kutsayā́ṃcakṛmáhe
Participles
कुत्सयामासिवांस् / कुत्सयांचकृवांस्
kutsayā́māsivā́ṃs / kutsayā́ṃcakṛvā́ṃs
कुत्सयांचक्राण
kutsayā́ṃcakrāṇá

Descendants

[edit]
  • Tocharian B: kuts-

References

[edit]