क्षरति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *gẓʰárati, from Proto-Indo-Iranian *gžʰárati, from Proto-Indo-European *dʰgʷʰéreti from *dʰgʷʰer- (to flow).

Cognate with Avestan 𐬖𐬲𐬀𐬭𐬀𐬌𐬙𐬌 (γžaraiti), Ancient Greek φθείρω (phtheírō).

Pronunciation[edit]

Verb[edit]

क्षरति (kṣárati) third-singular present indicative (root क्षर्, class 1, type P)

  1. to flow, stream, trickle
    Synonym: स्रवति (srávati)
  2. to melt away, perish, wane
    Synonym: क्षीयते (kṣīyáte)

Conjugation[edit]

 Present: क्षरति (kṣarati), क्षरते (kṣarate), क्षर्यते (kṣaryate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third क्षरति
kṣarati
क्षरतः
kṣarataḥ
क्षरन्ति
kṣaranti
क्षरते
kṣarate
क्षरेते
kṣarete
क्षरन्ते
kṣarante
क्षर्यते
kṣaryate
क्षर्येते
kṣaryete
क्षर्यन्ते
kṣaryante
Second क्षरसि
kṣarasi
क्षरथः
kṣarathaḥ
क्षरथ
kṣaratha
क्षरसे
kṣarase
क्षरेथे
kṣarethe
क्षरध्वे
kṣaradhve
क्षर्यसे
kṣaryase
क्षर्येथे
kṣaryethe
क्षर्यध्वे
kṣaryadhve
First क्षरामि
kṣarāmi
क्षरावः
kṣarāvaḥ
क्षरामः
kṣarāmaḥ
क्षरे
kṣare
क्षरावहे
kṣarāvahe
क्षरामहे
kṣarāmahe
क्षर्ये
kṣarye
क्षर्यावहे
kṣaryāvahe
क्षर्यामहे
kṣaryāmahe
Imperative Mood
Third क्षरतु
kṣaratu
क्षरताम्
kṣaratām
क्षरन्तु
kṣarantu
क्षरताम्
kṣaratām
क्षरेताम्
kṣaretām
क्षरन्ताम्
kṣarantām
क्षर्यताम्
kṣaryatām
क्षर्येताम्
kṣaryetām
क्षर्यन्ताम्
kṣaryantām
Second क्षर
kṣara
क्षरतम्
kṣaratam
क्षरत
kṣarata
क्षरस्व
kṣarasva
क्षरेथाम्
kṣarethām
क्षरध्वम्
kṣaradhvam
क्षर्यस्व
kṣaryasva
क्षर्येथाम्
kṣaryethām
क्षर्यध्वम्
kṣaryadhvam
First क्षराणि
kṣarāṇi
क्षराव
kṣarāva
क्षराम
kṣarāma
क्षरै
kṣarai
क्षरावहै
kṣarāvahai
क्षरामहै
kṣarāmahai
क्षर्यै
kṣaryai
क्षर्यावहै
kṣaryāvahai
क्षर्यामहै
kṣaryāmahai
Optative Mood
Third क्षरेत्
kṣaret
क्षरेताम्
kṣaretām
क्षरेयुः
kṣareyuḥ
क्षरेत
kṣareta
क्षरेयाताम्
kṣareyātām
क्षरेरन्
kṣareran
क्षर्येत
kṣaryeta
क्षर्येयाताम्
kṣaryeyātām
क्षर्येरन्
kṣaryeran
Second क्षरेः
kṣareḥ
क्षरेतम्
kṣaretam
क्षरेत
kṣareta
क्षरेथाः
kṣarethāḥ
क्षरेयाथाम्
kṣareyāthām
क्षरेध्वम्
kṣaredhvam
क्षर्येथाः
kṣaryethāḥ
क्षर्येयाथाम्
kṣaryeyāthām
क्षर्येध्वम्
kṣaryedhvam
First क्षरेयम्
kṣareyam
क्षरेव
kṣareva
क्षरेमः
kṣaremaḥ
क्षरेय
kṣareya
क्षरेवहि
kṣarevahi
क्षरेमहि
kṣaremahi
क्षर्येय
kṣaryeya
क्षर्येवहि
kṣaryevahi
क्षर्येमहि
kṣaryemahi
Participles
क्षरत्
kṣarat
or क्षरन्त्
kṣarant
क्षरमान
kṣaramāna
क्षर्यमान
kṣaryamāna
 Imperfect: अक्षरत् (akṣarat), अक्षरत (akṣarata), अक्षर्यत (akṣaryata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अक्षरत्
akṣarat
अक्षरताम्
akṣaratām
अक्षरन्
akṣaran
अक्षरत
akṣarata
अक्षरेताम्
akṣaretām
अक्षरन्त
akṣaranta
अक्षर्यत
akṣaryata
अक्षर्येताम्
akṣaryetām
अक्षर्यन्त
akṣaryanta
Second अक्षरः
akṣaraḥ
अक्षरतम्
akṣaratam
अक्षरत
akṣarata
अक्षरथाः
akṣarathāḥ
अक्षरेथाम्
akṣarethām
अक्षरध्वम्
akṣaradhvam
अक्षर्यथाः
akṣaryathāḥ
अक्षर्येथाम्
akṣaryethām
अक्षर्यध्वम्
akṣaryadhvam
First अक्षरम्
akṣaram
अक्षराव
akṣarāva
अक्षराम
akṣarāma
अक्षरे
akṣare
अक्षरावहि
akṣarāvahi
अक्षरामहि
akṣarāmahi
अक्षर्ये
akṣarye
अक्षर्यावहि
akṣaryāvahi
अक्षर्यामहि
akṣaryāmahi

References[edit]

  • Monier Williams (1899) “क्षरति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0327.
  • Arthur Anthony Macdonell (1893) “क्षरति”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 028
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “क्षरति”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Mallory, J. P. with Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World (Oxford Linguistics), New York: Oxford University Press, →ISBN, page 394