चर्वति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From चर्व् (carv). Compare Sanskrit *चप्पयति (cappayati)

Pronunciation

[edit]

Verb

[edit]

चर्वति (cárvati) third-singular indicative (class 1, type P, root चर्व्)

  1. to chew

Conjugation

[edit]
Present: चर्वति (carvati), चर्वते (carvate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चर्वति
carvati
चर्वतः
carvataḥ
चर्वन्ति
carvanti
चर्वते
carvate
चर्वेते
carvete
चर्वन्ते
carvante
Second चर्वसि
carvasi
चर्वथः
carvathaḥ
चर्वथ
carvatha
चर्वसे
carvase
चर्वेथे
carvethe
चर्वध्वे
carvadhve
First चर्वामि
carvāmi
चर्वावः
carvāvaḥ
चर्वामः / चर्वामसि¹
carvāmaḥ / carvāmasi¹
चर्वे
carve
चर्वावहे
carvāvahe
चर्वामहे
carvāmahe
Imperative
Third चर्वतु
carvatu
चर्वताम्
carvatām
चर्वन्तु
carvantu
चर्वताम्
carvatām
चर्वेताम्
carvetām
चर्वन्ताम्
carvantām
Second चर्व
carva
चर्वतम्
carvatam
चर्वत
carvata
चर्वस्व
carvasva
चर्वेथाम्
carvethām
चर्वध्वम्
carvadhvam
First चर्वाणि
carvāṇi
चर्वाव
carvāva
चर्वाम
carvāma
चर्वै
carvai
चर्वावहै
carvāvahai
चर्वामहै
carvāmahai
Optative/Potential
Third चर्वेत्
carvet
चर्वेताम्
carvetām
चर्वेयुः
carveyuḥ
चर्वेत
carveta
चर्वेयाताम्
carveyātām
चर्वेरन्
carveran
Second चर्वेः
carveḥ
चर्वेतम्
carvetam
चर्वेत
carveta
चर्वेथाः
carvethāḥ
चर्वेयाथाम्
carveyāthām
चर्वेध्वम्
carvedhvam
First चर्वेयम्
carveyam
चर्वेव
carveva
चर्वेम
carvema
चर्वेय
carveya
चर्वेवहि
carvevahi
चर्वेमहि
carvemahi
Subjunctive
Third चर्वात् / चर्वाति
carvāt / carvāti
चर्वातः
carvātaḥ
चर्वान्
carvān
चर्वाते / चर्वातै
carvāte / carvātai
चर्वैते
carvaite
चर्वन्त / चर्वान्तै
carvanta / carvāntai
Second चर्वाः / चर्वासि
carvāḥ / carvāsi
चर्वाथः
carvāthaḥ
चर्वाथ
carvātha
चर्वासे / चर्वासै
carvāse / carvāsai
चर्वैथे
carvaithe
चर्वाध्वै
carvādhvai
First चर्वाणि
carvāṇi
चर्वाव
carvāva
चर्वाम
carvāma
चर्वै
carvai
चर्वावहै
carvāvahai
चर्वामहै
carvāmahai
Participles
चर्वत्
carvat
चर्वमाण
carvamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

Descendants

[edit]

References

[edit]