पालङ्किका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

पालङ्क (pālaṅka) +‎ -इका (-ikā).

Pronunciation[edit]

Noun[edit]

पालङ्किका (pālaṅkikā) stemf

  1. Indian spinach (Beta bengalensis)

Declension[edit]

Feminine ā-stem declension of पालङ्किका (pālaṅkikā)
Singular Dual Plural
Nominative पालङ्किका
pālaṅkikā
पालङ्किके
pālaṅkike
पालङ्किकाः
pālaṅkikāḥ
Vocative पालङ्किके
pālaṅkike
पालङ्किके
pālaṅkike
पालङ्किकाः
pālaṅkikāḥ
Accusative पालङ्किकाम्
pālaṅkikām
पालङ्किके
pālaṅkike
पालङ्किकाः
pālaṅkikāḥ
Instrumental पालङ्किकया / पालङ्किका¹
pālaṅkikayā / pālaṅkikā¹
पालङ्किकाभ्याम्
pālaṅkikābhyām
पालङ्किकाभिः
pālaṅkikābhiḥ
Dative पालङ्किकायै
pālaṅkikāyai
पालङ्किकाभ्याम्
pālaṅkikābhyām
पालङ्किकाभ्यः
pālaṅkikābhyaḥ
Ablative पालङ्किकायाः / पालङ्किकायै²
pālaṅkikāyāḥ / pālaṅkikāyai²
पालङ्किकाभ्याम्
pālaṅkikābhyām
पालङ्किकाभ्यः
pālaṅkikābhyaḥ
Genitive पालङ्किकायाः / पालङ्किकायै²
pālaṅkikāyāḥ / pālaṅkikāyai²
पालङ्किकयोः
pālaṅkikayoḥ
पालङ्किकानाम्
pālaṅkikānām
Locative पालङ्किकायाम्
pālaṅkikāyām
पालङ्किकयोः
pālaṅkikayoḥ
पालङ्किकासु
pālaṅkikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]