पीपिवस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root पी (, to swell, overflow, be exuberant, abound), from Proto-Indo-European *peyH-.

Pronunciation

[edit]

Adjective

[edit]

पीपिवस् (pīpivás) stem

  1. swelling, protuberant, overflowing, exuberant, flowing with
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.96.6:
      पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः ।
      भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
      pīpivā́ṃsaṃ sárasvataḥ stánaṃ yó viśvádarśataḥ .
      bhakṣīmáhi prajā́míṣam .
      May we enjoy Sarasvat's protuberant breast;
      May we gain food and progeny.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.16.7:
      दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
      वृथा॑ प॒वित्रे॑ अर्षति ॥
      divó ná sā́nu pipyúṣī dhā́rā sutásya vedhásaḥ .
      vṛ́thā pavítre arṣati .
      As if it were to heights of heaven, the swelling stream of the invigorating Soma falls lightly on the cleansing sieve.

Declension

[edit]
Masculine as-stem declension of पीपिवस् (pīpivás)
Singular Dual Plural
Nominative पीपिवाः
pīpivā́ḥ
पीपिवसौ / पीपिवसा¹
pīpivásau / pīpivásā¹
पीपिवसः / पीपिवाः¹
pīpivásaḥ / pīpivā́ḥ¹
Vocative पीपिवः
pī́pivaḥ
पीपिवसौ / पीपिवसा¹
pī́pivasau / pī́pivasā¹
पीपिवसः / पीपिवाः¹
pī́pivasaḥ / pī́pivāḥ¹
Accusative पीपिवांसम्
pīpivā́ṃsam
पीपिवसौ / पीपिवसा¹
pīpivásau / pīpivásā¹
पीपिवसः / पीपिवाः¹
pīpivásaḥ / pīpivā́ḥ¹
Instrumental पीपिवसा
pīpivásā
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभिः
pīpivóbhiḥ
Dative पीपिवसे
pīpiváse
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभ्यः
pīpivóbhyaḥ
Ablative पीपिवसः
pīpivásaḥ
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभ्यः
pīpivóbhyaḥ
Genitive पीपिवसः
pīpivásaḥ
पीपिवसोः
pīpivásoḥ
पीपिवसाम्
pīpivásām
Locative पीपिवसि
pīpivási
पीपिवसोः
pīpivásoḥ
पीपिवःसु
pīpiváḥsu
Notes
  • ¹Vedic
Feminine ī-stem declension of पिप्युषी (pipyúṣī)
Singular Dual Plural
Nominative पिप्युषी
pipyúṣī
पिप्युष्यौ / पिप्युषी¹
pipyúṣyau / pipyúṣī¹
पिप्युष्यः / पिप्युषीः¹
pipyúṣyaḥ / pipyúṣīḥ¹
Vocative पिप्युषि
pípyuṣi
पिप्युष्यौ / पिप्युषी¹
pípyuṣyau / pípyuṣī¹
पिप्युष्यः / पिप्युषीः¹
pípyuṣyaḥ / pípyuṣīḥ¹
Accusative पिप्युषीम्
pipyúṣīm
पिप्युष्यौ / पिप्युषी¹
pipyúṣyau / pipyúṣī¹
पिप्युषीः
pipyúṣīḥ
Instrumental पिप्युष्या
pipyúṣyā
पिप्युषीभ्याम्
pipyúṣībhyām
पिप्युषीभिः
pipyúṣībhiḥ
Dative पिप्युष्यै
pipyúṣyai
पिप्युषीभ्याम्
pipyúṣībhyām
पिप्युषीभ्यः
pipyúṣībhyaḥ
Ablative पिप्युष्याः / पिप्युष्यै²
pipyúṣyāḥ / pipyúṣyai²
पिप्युषीभ्याम्
pipyúṣībhyām
पिप्युषीभ्यः
pipyúṣībhyaḥ
Genitive पिप्युष्याः / पिप्युष्यै²
pipyúṣyāḥ / pipyúṣyai²
पिप्युष्योः
pipyúṣyoḥ
पिप्युषीणाम्
pipyúṣīṇām
Locative पिप्युष्याम्
pipyúṣyām
पिप्युष्योः
pipyúṣyoḥ
पिप्युषीषु
pipyúṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of पीपिवस् (pīpivás)
Singular Dual Plural
Nominative पीपिवः
pīpiváḥ
पीपिवसी
pīpivásī
पीपिवांसि
pīpivā́ṃsi
Vocative पीपिवः
pī́pivaḥ
पीपिवसी
pī́pivasī
पीपिवांसि
pī́pivāṃsi
Accusative पीपिवः
pīpiváḥ
पीपिवसी
pīpivásī
पीपिवांसि
pīpivā́ṃsi
Instrumental पीपिवसा
pīpivásā
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभिः
pīpivóbhiḥ
Dative पीपिवसे
pīpiváse
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभ्यः
pīpivóbhyaḥ
Ablative पीपिवसः
pīpivásaḥ
पीपिवोभ्याम्
pīpivóbhyām
पीपिवोभ्यः
pīpivóbhyaḥ
Genitive पीपिवसः
pīpivásaḥ
पीपिवसोः
pīpivásoḥ
पीपिवसाम्
pīpivásām
Locative पीपिवसि
pīpivási
पीपिवसोः
pīpivásoḥ
पीपिवःसु
pīpiváḥsu

References

[edit]