प्रतिपदा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of प्रति (práti, near) +‎ पदा (padā́, position).

Pronunciation

[edit]

Adjective

[edit]

प्रतिपदा (pratipadā́) stem

  1. commencement (of the first day of the lunar month).

Declension

[edit]
Masculine ā-stem declension of प्रतिपदा (pratipadā́)
Singular Dual Plural
Nominative प्रतिपदा
pratipadā́
प्रतिपदे
pratipadé
प्रतिपदाः
pratipadā́ḥ
Vocative प्रतिपदे
prátipade
प्रतिपदे
prátipade
प्रतिपदाः
prátipadāḥ
Accusative प्रतिपदाम्
pratipadā́m
प्रतिपदे
pratipadé
प्रतिपदाः
pratipadā́ḥ
Instrumental प्रतिपदया / प्रतिपदा¹
pratipadáyā / pratipadā́¹
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभिः
pratipadā́bhiḥ
Dative प्रतिपदायै
pratipadā́yai
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभ्यः
pratipadā́bhyaḥ
Ablative प्रतिपदायाः / प्रतिपदायै²
pratipadā́yāḥ / pratipadā́yai²
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभ्यः
pratipadā́bhyaḥ
Genitive प्रतिपदायाः / प्रतिपदायै²
pratipadā́yāḥ / pratipadā́yai²
प्रतिपदयोः
pratipadáyoḥ
प्रतिपदानाम्
pratipadā́nām
Locative प्रतिपदायाम्
pratipadā́yām
प्रतिपदयोः
pratipadáyoḥ
प्रतिपदासु
pratipadā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of प्रतिपदी (pratipadī́)
Singular Dual Plural
Nominative प्रतिपदी
pratipadī́
प्रतिपद्यौ / प्रतिपदी¹
pratipadyaù / pratipadī́¹
प्रतिपद्यः / प्रतिपदीः¹
pratipadyàḥ / pratipadī́ḥ¹
Vocative प्रतिपदि
prátipadi
प्रतिपद्यौ / प्रतिपदी¹
prátipadyau / prátipadī¹
प्रतिपद्यः / प्रतिपदीः¹
prátipadyaḥ / prátipadīḥ¹
Accusative प्रतिपदीम्
pratipadī́m
प्रतिपद्यौ / प्रतिपदी¹
pratipadyaù / pratipadī́¹
प्रतिपदीः
pratipadī́ḥ
Instrumental प्रतिपद्या
pratipadyā́
प्रतिपदीभ्याम्
pratipadī́bhyām
प्रतिपदीभिः
pratipadī́bhiḥ
Dative प्रतिपद्यै
pratipadyaí
प्रतिपदीभ्याम्
pratipadī́bhyām
प्रतिपदीभ्यः
pratipadī́bhyaḥ
Ablative प्रतिपद्याः / प्रतिपद्यै²
pratipadyā́ḥ / pratipadyaí²
प्रतिपदीभ्याम्
pratipadī́bhyām
प्रतिपदीभ्यः
pratipadī́bhyaḥ
Genitive प्रतिपद्याः / प्रतिपद्यै²
pratipadyā́ḥ / pratipadyaí²
प्रतिपद्योः
pratipadyóḥ
प्रतिपदीनाम्
pratipadī́nām
Locative प्रतिपद्याम्
pratipadyā́m
प्रतिपद्योः
pratipadyóḥ
प्रतिपदीषु
pratipadī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ā-stem declension of प्रतिपदा (pratipadā́)
Singular Dual Plural
Nominative प्रतिपदा
pratipadā́
प्रतिपदे
pratipadé
प्रतिपदाः
pratipadā́ḥ
Vocative प्रतिपदे
prátipade
प्रतिपदे
prátipade
प्रतिपदाः
prátipadāḥ
Accusative प्रतिपदाम्
pratipadā́m
प्रतिपदे
pratipadé
प्रतिपदाः
pratipadā́ḥ
Instrumental प्रतिपदया / प्रतिपदा¹
pratipadáyā / pratipadā́¹
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभिः
pratipadā́bhiḥ
Dative प्रतिपदायै
pratipadā́yai
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभ्यः
pratipadā́bhyaḥ
Ablative प्रतिपदायाः / प्रतिपदायै²
pratipadā́yāḥ / pratipadā́yai²
प्रतिपदाभ्याम्
pratipadā́bhyām
प्रतिपदाभ्यः
pratipadā́bhyaḥ
Genitive प्रतिपदायाः / प्रतिपदायै²
pratipadā́yāḥ / pratipadā́yai²
प्रतिपदयोः
pratipadáyoḥ
प्रतिपदानाम्
pratipadā́nām
Locative प्रतिपदायाम्
pratipadā́yām
प्रतिपदयोः
pratipadáyoḥ
प्रतिपदासु
pratipadā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

[edit]