भवती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Feminine of भवत् (bhávat, your honor), itself shortened from भगवत् (bhágavat).

Pronunciation[edit]

Pronoun[edit]

भवती (bhávatīf

  1. your ladyship, your excellency (used to respectfully denote a female addressee)

Declension[edit]

Feminine ī-stem declension of भवती (bhávatī)
Singular Dual Plural
Nominative भवती
bhávatī
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Vocative भवति
bhávati
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Accusative भवतीम्
bhávatīm
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवतीः
bhávatīḥ
Instrumental भवत्या
bhávatyā
भवतीभ्याम्
bhávatībhyām
भवतीभिः
bhávatībhiḥ
Dative भवत्यै
bhávatyai
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Ablative भवत्याः / भवत्यै²
bhávatyāḥ / bhávatyai²
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Genitive भवत्याः / भवत्यै²
bhávatyāḥ / bhávatyai²
भवत्योः
bhávatyoḥ
भवतीनाम्
bhávatīnām
Locative भवत्याम्
bhávatyām
भवत्योः
bhávatyoḥ
भवतीषु
bhávatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas