भ्रातृजाया

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

भ्रातृ (bhrātṛ) +‎ जाया (jāyā).

Pronunciation

[edit]

Noun

[edit]

भ्रातृजाया (bhrātṛjāyā) stemf

  1. sister-in-law

Declension

[edit]
Feminine ā-stem declension of भ्रातृजाया (bhrātṛjāyā)
Singular Dual Plural
Nominative भ्रातृजाया
bhrātṛjāyā
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Vocative भ्रातृजाये
bhrātṛjāye
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Accusative भ्रातृजायाम्
bhrātṛjāyām
भ्रातृजाये
bhrātṛjāye
भ्रातृजायाः
bhrātṛjāyāḥ
Instrumental भ्रातृजायया / भ्रातृजाया¹
bhrātṛjāyayā / bhrātṛjāyā¹
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभिः
bhrātṛjāyābhiḥ
Dative भ्रातृजायायै
bhrātṛjāyāyai
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभ्यः
bhrātṛjāyābhyaḥ
Ablative भ्रातृजायायाः / भ्रातृजायायै²
bhrātṛjāyāyāḥ / bhrātṛjāyāyai²
भ्रातृजायाभ्याम्
bhrātṛjāyābhyām
भ्रातृजायाभ्यः
bhrātṛjāyābhyaḥ
Genitive भ्रातृजायायाः / भ्रातृजायायै²
bhrātṛjāyāyāḥ / bhrātṛjāyāyai²
भ्रातृजाययोः
bhrātṛjāyayoḥ
भ्रातृजायानाम्
bhrātṛjāyānām
Locative भ्रातृजायायाम्
bhrātṛjāyāyām
भ्रातृजाययोः
bhrātṛjāyayoḥ
भ्रातृजायासु
bhrātṛjāyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]