मानसपुत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of मानस (mānasá, of the mind) +‎ पुत्र (putrá, child, son)

Pronunciation

[edit]

Noun

[edit]

मानसपुत्र (mānasáputrá) stemm

  1. (Hinduism) Mind-born sons of Brahma.

Declension

[edit]
Masculine a-stem declension of मानसपुत्र (mānasaputra)
Singular Dual Plural
Nominative मानसपुत्रः
mānasaputraḥ
मानसपुत्रौ / मानसपुत्रा¹
mānasaputrau / mānasaputrā¹
मानसपुत्राः / मानसपुत्रासः¹
mānasaputrāḥ / mānasaputrāsaḥ¹
Vocative मानसपुत्र
mānasaputra
मानसपुत्रौ / मानसपुत्रा¹
mānasaputrau / mānasaputrā¹
मानसपुत्राः / मानसपुत्रासः¹
mānasaputrāḥ / mānasaputrāsaḥ¹
Accusative मानसपुत्रम्
mānasaputram
मानसपुत्रौ / मानसपुत्रा¹
mānasaputrau / mānasaputrā¹
मानसपुत्रान्
mānasaputrān
Instrumental मानसपुत्रेण
mānasaputreṇa
मानसपुत्राभ्याम्
mānasaputrābhyām
मानसपुत्रैः / मानसपुत्रेभिः¹
mānasaputraiḥ / mānasaputrebhiḥ¹
Dative मानसपुत्राय
mānasaputrāya
मानसपुत्राभ्याम्
mānasaputrābhyām
मानसपुत्रेभ्यः
mānasaputrebhyaḥ
Ablative मानसपुत्रात्
mānasaputrāt
मानसपुत्राभ्याम्
mānasaputrābhyām
मानसपुत्रेभ्यः
mānasaputrebhyaḥ
Genitive मानसपुत्रस्य
mānasaputrasya
मानसपुत्रयोः
mānasaputrayoḥ
मानसपुत्राणाम्
mānasaputrāṇām
Locative मानसपुत्रे
mānasaputre
मानसपुत्रयोः
mānasaputrayoḥ
मानसपुत्रेषु
mānasaputreṣu
Notes
  • ¹Vedic