मृदङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation[edit]

Noun[edit]

मृदङ्ग (mṛdaṅga) stemm

  1. (music) mridangam; an Indian drum

Declension[edit]

Masculine a-stem declension of मृदङ्ग (mṛdaṅga)
Singular Dual Plural
Nominative मृदङ्गः
mṛdaṅgaḥ
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गाः / मृदङ्गासः¹
mṛdaṅgāḥ / mṛdaṅgāsaḥ¹
Vocative मृदङ्ग
mṛdaṅga
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गाः / मृदङ्गासः¹
mṛdaṅgāḥ / mṛdaṅgāsaḥ¹
Accusative मृदङ्गम्
mṛdaṅgam
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गान्
mṛdaṅgān
Instrumental मृदङ्गेन
mṛdaṅgena
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गैः / मृदङ्गेभिः¹
mṛdaṅgaiḥ / mṛdaṅgebhiḥ¹
Dative मृदङ्गाय
mṛdaṅgāya
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गेभ्यः
mṛdaṅgebhyaḥ
Ablative मृदङ्गात्
mṛdaṅgāt
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गेभ्यः
mṛdaṅgebhyaḥ
Genitive मृदङ्गस्य
mṛdaṅgasya
मृदङ्गयोः
mṛdaṅgayoḥ
मृदङ्गानाम्
mṛdaṅgānām
Locative मृदङ्गे
mṛdaṅge
मृदङ्गयोः
mṛdaṅgayoḥ
मृदङ्गेषु
mṛdaṅgeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Apte, Macdonell (2022) “मृदङ्ग”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “mṛdaṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press