यक्ष्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Connected with the root यक्ष् (yakṣ, to appear), referring to the phenomenon of signs and symptoms appearing on the onset of illnesses and diseases. This semantic development probably happened in Proto-Indo-Iranian; compare Avestan 𐬫𐬀𐬯𐬐𐬀 (yaska, illness), which underwent metathesis due to taboo distortion.[1] The Proto-Indo-Iranian term is *yakš ~ *yask.

Noun

[edit]

यक्ष्म (yákṣma) stemm

  1. illness, disease, sickness
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.163.3:
      यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
      yakṣmaṃ matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te.
      From kidneys, liver, and from the spleen, I drive thy malady away.

Declension

[edit]
Masculine a-stem declension of यक्ष्म (yákṣma)
Singular Dual Plural
Nominative यक्ष्मः
yákṣmaḥ
यक्ष्मौ / यक्ष्मा¹
yákṣmau / yákṣmā¹
यक्ष्माः / यक्ष्मासः¹
yákṣmāḥ / yákṣmāsaḥ¹
Vocative यक्ष्म
yákṣma
यक्ष्मौ / यक्ष्मा¹
yákṣmau / yákṣmā¹
यक्ष्माः / यक्ष्मासः¹
yákṣmāḥ / yákṣmāsaḥ¹
Accusative यक्ष्मम्
yákṣmam
यक्ष्मौ / यक्ष्मा¹
yákṣmau / yákṣmā¹
यक्ष्मान्
yákṣmān
Instrumental यक्ष्मेण
yákṣmeṇa
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मैः / यक्ष्मेभिः¹
yákṣmaiḥ / yákṣmebhiḥ¹
Dative यक्ष्माय
yákṣmāya
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मेभ्यः
yákṣmebhyaḥ
Ablative यक्ष्मात्
yákṣmāt
यक्ष्माभ्याम्
yákṣmābhyām
यक्ष्मेभ्यः
yákṣmebhyaḥ
Genitive यक्ष्मस्य
yákṣmasya
यक्ष्मयोः
yákṣmayoḥ
यक्ष्माणाम्
yákṣmāṇām
Locative यक्ष्मे
yákṣme
यक्ष्मयोः
yákṣmayoḥ
यक्ष्मेषु
yákṣmeṣu
Notes
  • ¹Vedic

References

[edit]
  1. ^ Mayrhofer, Manfred (1992) “yákṣma”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 392