युवश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HyuHaśás, from Proto-Indo-Iranian *HyuHaćás, from Proto-Indo-European *h₂yuHn̥ḱós (young). Cognate with Latin iuvencus (young), Welsh ieuanc, Old English ġeong (whence English young).

Pronunciation

[edit]

Adjective

[edit]

युवश (yuvaśá) stem

  1. (Vedic) young, youthful; juvenile
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.161.7:
      निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन ।
      níścármaṇo gā́mariṇīta dhītíbhiryā́ járantā yuvaśā́ tā́kṛṇotana.
      Ye, by your wisdom, created a cow from a hide; and turned the old Twins young.

Declension

[edit]
Masculine a-stem declension of युवश (yuvaśá)
Singular Dual Plural
Nominative युवशः
yuvaśáḥ
युवशौ / युवशा¹
yuvaśaú / yuvaśā́¹
युवशाः / युवशासः¹
yuvaśā́ḥ / yuvaśā́saḥ¹
Vocative युवश
yúvaśa
युवशौ / युवशा¹
yúvaśau / yúvaśā¹
युवशाः / युवशासः¹
yúvaśāḥ / yúvaśāsaḥ¹
Accusative युवशम्
yuvaśám
युवशौ / युवशा¹
yuvaśaú / yuvaśā́¹
युवशान्
yuvaśā́n
Instrumental युवशेन
yuvaśéna
युवशाभ्याम्
yuvaśā́bhyām
युवशैः / युवशेभिः¹
yuvaśaíḥ / yuvaśébhiḥ¹
Dative युवशाय
yuvaśā́ya
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Ablative युवशात्
yuvaśā́t
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Genitive युवशस्य
yuvaśásya
युवशयोः
yuvaśáyoḥ
युवशानाम्
yuvaśā́nām
Locative युवशे
yuvaśé
युवशयोः
yuvaśáyoḥ
युवशेषु
yuvaśéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of युवशा (yuvaśā́)
Singular Dual Plural
Nominative युवशा
yuvaśā́
युवशे
yuvaśé
युवशाः
yuvaśā́ḥ
Vocative युवशे
yúvaśe
युवशे
yúvaśe
युवशाः
yúvaśāḥ
Accusative युवशाम्
yuvaśā́m
युवशे
yuvaśé
युवशाः
yuvaśā́ḥ
Instrumental युवशया / युवशा¹
yuvaśáyā / yuvaśā́¹
युवशाभ्याम्
yuvaśā́bhyām
युवशाभिः
yuvaśā́bhiḥ
Dative युवशायै
yuvaśā́yai
युवशाभ्याम्
yuvaśā́bhyām
युवशाभ्यः
yuvaśā́bhyaḥ
Ablative युवशायाः / युवशायै²
yuvaśā́yāḥ / yuvaśā́yai²
युवशाभ्याम्
yuvaśā́bhyām
युवशाभ्यः
yuvaśā́bhyaḥ
Genitive युवशायाः / युवशायै²
yuvaśā́yāḥ / yuvaśā́yai²
युवशयोः
yuvaśáyoḥ
युवशानाम्
yuvaśā́nām
Locative युवशायाम्
yuvaśā́yām
युवशयोः
yuvaśáyoḥ
युवशासु
yuvaśā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युवश (yuvaśá)
Singular Dual Plural
Nominative युवशम्
yuvaśám
युवशे
yuvaśé
युवशानि / युवशा¹
yuvaśā́ni / yuvaśā́¹
Vocative युवश
yúvaśa
युवशे
yúvaśe
युवशानि / युवशा¹
yúvaśāni / yúvaśā¹
Accusative युवशम्
yuvaśám
युवशे
yuvaśé
युवशानि / युवशा¹
yuvaśā́ni / yuvaśā́¹
Instrumental युवशेन
yuvaśéna
युवशाभ्याम्
yuvaśā́bhyām
युवशैः / युवशेभिः¹
yuvaśaíḥ / yuvaśébhiḥ¹
Dative युवशाय
yuvaśā́ya
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Ablative युवशात्
yuvaśā́t
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Genitive युवशस्य
yuvaśásya
युवशयोः
yuvaśáyoḥ
युवशानाम्
yuvaśā́nām
Locative युवशे
yuvaśé
युवशयोः
yuvaśáyoḥ
युवशेषु
yuvaśéṣu
Notes
  • ¹Vedic

Noun

[edit]

युवश (yuvaśá) stemm

  1. (Vedic) a young man, a youth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.35.5:
      स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
      stómaṃ juṣethāṃ yuvaśéva kanyánāṃ víśvehá devau sávanā́va gacchatam.
      Accept our praise-song as a youth accepts a maiden. Come close, O ye Twin Gods, to all libations here.

Declension

[edit]
Masculine a-stem declension of युवश (yuvaśá)
Singular Dual Plural
Nominative युवशः
yuvaśáḥ
युवशौ / युवशा¹
yuvaśaú / yuvaśā́¹
युवशाः / युवशासः¹
yuvaśā́ḥ / yuvaśā́saḥ¹
Vocative युवश
yúvaśa
युवशौ / युवशा¹
yúvaśau / yúvaśā¹
युवशाः / युवशासः¹
yúvaśāḥ / yúvaśāsaḥ¹
Accusative युवशम्
yuvaśám
युवशौ / युवशा¹
yuvaśaú / yuvaśā́¹
युवशान्
yuvaśā́n
Instrumental युवशेन
yuvaśéna
युवशाभ्याम्
yuvaśā́bhyām
युवशैः / युवशेभिः¹
yuvaśaíḥ / yuvaśébhiḥ¹
Dative युवशाय
yuvaśā́ya
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Ablative युवशात्
yuvaśā́t
युवशाभ्याम्
yuvaśā́bhyām
युवशेभ्यः
yuvaśébhyaḥ
Genitive युवशस्य
yuvaśásya
युवशयोः
yuvaśáyoḥ
युवशानाम्
yuvaśā́nām
Locative युवशे
yuvaśé
युवशयोः
yuvaśáyoḥ
युवशेषु
yuvaśéṣu
Notes
  • ¹Vedic

References

[edit]