हस्तिनापुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Derived from Sanskrit हस्तिनापुर (hastināpura).

Pronunciation[edit]

(Delhi Hindi) IPA(key): /ɦəs.t̪ɪ.nɑː.pʊɾ/, [ɦɐs.t̪ɪ.näː.pʊɾ]

Proper noun[edit]

हस्तिनापुर (hastināpurm (Urdu spelling ہستناپور)

  1. Hastinapura (a city in Uttar Pradesh, India)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of हस्तिना (hastinā, elephants) +‎ पुर (pura, city)

Pronunciation[edit]

Adjective[edit]

हस्तिनापुर (hastināpura) stem

  1. City of elephants.

Proper noun[edit]

हस्तिनापुर (hastināpura) stemm

  1. A city in Uttar Pradesh
  2. (Hinduism, historical) A legendary city, the ancient capital of Kuru kingdom.

Declension[edit]

Masculine a-stem declension of हस्तिनापुर (hastināpura)
Singular Dual Plural
Nominative हस्तिनापुरः
hastināpuraḥ
हस्तिनापुरौ / हस्तिनापुरा¹
hastināpurau / hastināpurā¹
हस्तिनापुराः / हस्तिनापुरासः¹
hastināpurāḥ / hastināpurāsaḥ¹
Vocative हस्तिनापुर
hastināpura
हस्तिनापुरौ / हस्तिनापुरा¹
hastināpurau / hastināpurā¹
हस्तिनापुराः / हस्तिनापुरासः¹
hastināpurāḥ / hastināpurāsaḥ¹
Accusative हस्तिनापुरम्
hastināpuram
हस्तिनापुरौ / हस्तिनापुरा¹
hastināpurau / hastināpurā¹
हस्तिनापुरान्
hastināpurān
Instrumental हस्तिनापुरेण
hastināpureṇa
हस्तिनापुराभ्याम्
hastināpurābhyām
हस्तिनापुरैः / हस्तिनापुरेभिः¹
hastināpuraiḥ / hastināpurebhiḥ¹
Dative हस्तिनापुराय
hastināpurāya
हस्तिनापुराभ्याम्
hastināpurābhyām
हस्तिनापुरेभ्यः
hastināpurebhyaḥ
Ablative हस्तिनापुरात्
hastināpurāt
हस्तिनापुराभ्याम्
hastināpurābhyām
हस्तिनापुरेभ्यः
hastināpurebhyaḥ
Genitive हस्तिनापुरस्य
hastināpurasya
हस्तिनापुरयोः
hastināpurayoḥ
हस्तिनापुराणाम्
hastināpurāṇām
Locative हस्तिनापुरे
hastināpure
हस्तिनापुरयोः
hastināpurayoḥ
हस्तिनापुरेषु
hastināpureṣu
Notes
  • ¹Vedic