ஶ𑍃ணோதி

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Verb[edit]

ஶ𑍃ணோதி (śṛṇóti) third-singular present indicative (root श्रु, class 5, type P)

  1. to listen, hear
    • (Can we date this quote?), Vishnu Sahasranama Stotra, Verse 1.17; republished in Vishnu Sahasranama Stotra[1], Gunaseelam, Tiruchi: Shri Prasanna Venkatachalapati Perumal Charitable Trust, 2008:
      யதஸ் ஸர்வாணி பூ⁴தானி ப⁴வந்த்யாதி³ யுக³ா 𑌽𑌽க³மே ।
      யஸ்மிம⃰ஶ்ச ப்ரளயய𑌁 யாந்தி புன ரேவ யுக³ க்ஷயே ॥

      தஸ்ய லோக பரத⁴ானஸ்ய ஜக³ந்நாத²ஸ்ய பூ⁴பதே ।
      விஷ்ணோர் நாம ஸஹஸ்ரம் மே ஶ𑍃ணு பாப ப⁴யா 𑌽பஹமஂ ॥
      yatas sarvāṇi bhūtāni bhavantyādi yuɡā ’’ɡame
      yasmiṃśca praḷayay̐ yānti puna reva yuɡa kṣaye

      tasya loka pradhānasya jaɡannāthasya bhūpate
      viṣṇor nāma sahasram me śṛnu pāpa bhayā ’pahaṃ
      Hear from me the thousand names of Vishnu, the thousand which wash away the distress of sins, from whom all beings come starting with the beginning of the age, and to whom at the dissolution they indeed go back at the destruction of the age, of the chief of this world, the foremost of the world, the lord of the universe and master of the earth.
      (quoted on p3 of Unicode discussion document)

Conjugation[edit]

Present: ஶ𑍃ணோதி (śṛṇóti), ஶ𑍃ணுதே (śṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ஶ𑍃ணோதி
śṛṇóti
ஶ𑍃ணுத𑌃
śṛṇutáḥ
ஶ𑍃ண்வந்தி
śṛṇvánti
ஶ𑍃ணுதே
śṛṇuté
ஶ𑍃ண்வாதே
śṛṇvā́te
ஶ𑍃ண்வதே
śṛṇváte
Second ஶ𑍃ணோஷி
śṛṇóṣi
ஶ𑍃ணுத²𑌃
śṛṇutháḥ
ஶ𑍃ணுத²
śṛṇuthá
ஶ𑍃ணுஷே
śṛṇuṣé
ஶ𑍃ண்வாதே²
śṛṇvā́the
ஶ𑍃ணுத்⁴வே
śṛṇudhvé
First ஶ𑍃ணோமி
śṛṇómi
ஶ𑍃ண்வ𑌃 / ஶ𑍃ணுவ𑌃
śṛṇváḥ / śṛṇuváḥ
ஶ𑍃ண்ம𑌃 / ஶ𑍃ணும𑌃
śṛṇmáḥ / śṛṇumáḥ
ஶ𑍃ண்வே
śṛṇvé
ஶ𑍃ண்வஹே / ஶ𑍃ணுவஹே
śṛṇváhe / śṛṇuváhe
ஶ𑍃ண்மஹே / ஶ𑍃ணுமஹே
śṛṇmáhe / śṛṇumáhe
Imperative
Third ஶ𑍃ணோது
śṛṇótu
ஶ𑍃ணுதாம்
śṛṇutā́m
ஶ𑍃ண்வந்து
śṛṇvántu
ஶ𑍃ணுதாம்
śṛṇutā́m
ஶ𑍃ண்வாதாம்
śṛṇvā́tām
ஶ𑍃ண்வதாம்
śṛṇvátām
Second ஶ𑍃ணு / ஶ𑍃ணுஹி¹
śṛṇú / śṛṇuhí¹
ஶ𑍃ணுதம்
śṛṇutám
ஶ𑍃ணுத
śṛṇutá
ஶ𑍃ணுஷ்வ
śṛṇuṣvá
ஶ𑍃ண்வாத²ாம்
śṛṇvā́thām
ஶ𑍃ணுத்⁴வம்
śṛṇudhvám
First ஶ𑍃ணவாநி
śṛṇávāni
ஶ𑍃ணவாவ
śṛṇávāva
ஶ𑍃ணவாம
śṛṇávāma
ஶ𑍃ணவை
śṛṇávai
ஶ𑍃ணவாவஹை
śṛṇávāvahai
ஶ𑍃ணவாமஹை
śṛṇávāmahai
Optative/Potential
Third ஶ𑍃ணுயாத்
śṛṇuyā́t
ஶ𑍃ணுயாதாம்
śṛṇuyā́tām
ஶ𑍃ணுயு𑌃
śṛṇuyúḥ
ஶ𑍃ண்வீத
śṛṇvītá
ஶ𑍃ண்வீயாதாம்
śṛṇvīyā́tām
ஶ𑍃ண்வீரந்
śṛṇvīrán
Second ஶ𑍃ணுயா𑌃
śṛṇuyā́ḥ
ஶ𑍃ணுயாதம்
śṛṇuyā́tam
ஶ𑍃ணுயாத
śṛṇuyā́ta
ஶ𑍃ண்வீத²ா𑌃
śṛṇvīthā́ḥ
ஶ𑍃ண்வீயாத²ாம்
śṛṇvīyā́thām
ஶ𑍃ண்வீத்⁴வம்
śṛṇvīdhvám
First ஶ𑍃ணுயாம்
śṛṇuyā́m
ஶ𑍃ணுயாவ
śṛṇuyā́va
ஶ𑍃ணுயாம
śṛṇuyā́ma
ஶ𑍃ண்வீய
śṛṇvīyá
ஶ𑍃ண்வீவஹி
śṛṇvīváhi
ஶ𑍃ண்வீமஹி
śṛṇvīmáhi
Participles
ஶ𑍃ண்வத்
śṛṇvát
ஶ𑍃ண்வாந
śṛṇvāná
Notes
  • ¹Vedic