शृणोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *śr̥náwti, from Proto-Indo-Iranian *ćr̥náwti, from Proto-Indo-European *ḱl̥néwti, from *ḱlew-. Cognate with Avestan 𐬯𐬎𐬭𐬎𐬥𐬀𐬊𐬌𐬙𐬌 (surunaoiti), Tocharian A käln-, Irish cluin, Old Church Slavonic слꙋшати (slušati), Old English hlysnan (whence English listen).

Pronunciation[edit]

Verb[edit]

शृणोति (śṛṇóti) third-singular present indicative (root श्रु, class 5, type P)

  1. to listen, hear

Conjugation[edit]

Present: शृणोति (śṛṇóti), शृणुते (śṛṇuté) or शृण्वे (śṛṇvé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शृणोति
śṛṇóti
शृणुतः
śṛṇutáḥ
शृण्वन्ति
śṛṇvánti
शृणुते / शृण्वे¹
śṛṇuté / śṛṇvé¹
शृण्वाते
śṛṇvā́te
शृण्वते / शृण्विरे¹
śṛṇváte / śṛṇviré¹
Second शृणोषि
śṛṇóṣi
शृणुथः
śṛṇutháḥ
शृणुथ
śṛṇuthá
शृणुषे / शृण्विषे¹
śṛṇuṣé / śṛṇviṣé¹
शृण्वाथे
śṛṇvā́the
शृणुध्वे
śṛṇudhvé
First शृणोमि
śṛṇómi
शृण्वः / शृणुवः
śṛṇváḥ / śṛṇuváḥ
शृण्मः / शृणुमः
śṛṇmáḥ / śṛṇumáḥ
शृण्वे
śṛṇvé
शृण्वहे / शृणुवहे
śṛṇváhe / śṛṇuváhe
शृण्महे / शृणुमहे
śṛṇmáhe / śṛṇumáhe
Imperative
Third शृणोतु
śṛṇótu
शृणुताम्
śṛṇutā́m
शृण्वन्तु
śṛṇvántu
शृणुताम्
śṛṇutā́m
शृण्वाताम्
śṛṇvā́tām
शृण्वताम्
śṛṇvátām
Second शृणु / शृणुहि¹ / शृणुधि¹
śṛṇú / śṛṇuhí¹ / śṛṇudhí¹
शृणुतम्
śṛṇutám
शृणुत / शृणोत¹ / शृणोतन¹
śṛṇutá / śṛṇóta¹ / śṛṇótana¹
शृणुष्व
śṛṇuṣvá
शृण्वाथाम्
śṛṇvā́thām
शृणुध्वम्
śṛṇudhvám
First शृणवानि
śṛṇávāni
शृणवाव
śṛṇávāva
शृणवाम
śṛṇávāma
शृणवै
śṛṇávai
शृणवावहै
śṛṇávāvahai
शृणवामहै
śṛṇávāmahai
Optative/Potential
Third शृणुयात्
śṛṇuyā́t
शृणुयाताम्
śṛṇuyā́tām
शृणुयुः
śṛṇuyúḥ
शृण्वीत
śṛṇvītá
शृण्वीयाताम्
śṛṇvīyā́tām
शृण्वीरन्
śṛṇvīrán
Second शृणुयाः
śṛṇuyā́ḥ
शृणुयातम्
śṛṇuyā́tam
शृणुयात
śṛṇuyā́ta
शृण्वीथाः
śṛṇvīthā́ḥ
शृण्वीयाथाम्
śṛṇvīyā́thām
शृण्वीध्वम्
śṛṇvīdhvám
First शृणुयाम्
śṛṇuyā́m
शृणुयाव
śṛṇuyā́va
शृणुयाम
śṛṇuyā́ma
शृण्वीय
śṛṇvīyá
शृण्वीवहि
śṛṇvīváhi
शृण्वीमहि
śṛṇvīmáhi
Participles
शृण्वत्
śṛṇvát
शृण्वान
śṛṇvāná
Notes
  • ¹Vedic
Imperfect: अशृणोत् (áśṛṇot), अशृणुत (áśṛṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशृणोत्
áśṛṇot
अशृणुताम्
áśṛṇutām
अशृन्वन्
áśṛnvan
अशृणुत
áśṛṇuta
अशृन्वाताम्
áśṛnvātām
अशृन्वत
áśṛnvata
Second अशृणोः
áśṛṇoḥ
अशृणुतम्
áśṛṇutam
अशृणुत
áśṛṇuta
अशृणुथाः
áśṛṇuthāḥ
अशृन्वाथाम्
áśṛnvāthām
अशृणुध्वम्
áśṛṇudhvam
First अशृणवम्
áśṛṇavam
अशृण्व / अशृणुव
áśṛṇva / áśṛṇuva
अशृण्म / अशृणुम
áśṛṇma / áśṛṇuma
अशृन्वि
áśṛnvi
अशृण्वहि / अशृणुवहि
áśṛṇvahi / áśṛṇuvahi
अशृण्महि / अशृणुमहि
áśṛṇmahi / áśṛṇumahi

Related terms[edit]

Descendants[edit]

References[edit]