श्रावयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *śrāwáyati, from Proto-Indo-Iranian *ćrāwáyati, Proto-Indo-European *ḱlow-éye-ti, causative of *ḱlew- (to hear). Equivalent to श्रु (śru, to hear) +‎ -अयति (-ayati, causative suffix).

Pronunciation

[edit]

Verb

[edit]

श्रावयति (śrāváyati) third-singular indicative (class 10, type P, causative, root श्रु)

  1. to cause to be heard or learnt, announce, proclaim, declare
  2. to cause to hear, inform, instruct, communicate, relate, tell

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: श्रावयितुम् (śrāváyitum)
Undeclinable
Infinitive श्रावयितुम्
śrāváyitum
Gerund श्रावित्वा
śrāvitvā́
Participles
Masculine/Neuter Gerundive श्रावयितव्य / श्रावनीय
śrāvayitavyà / śrāvanī́ya
Feminine Gerundive श्रावयितव्या / श्रावनीया
śrāvayitavyā̀ / śrāvanī́yā
Masculine/Neuter Past Passive Participle श्रावित
śrāvitá
Feminine Past Passive Participle श्राविता
śrāvitā́
Masculine/Neuter Past Active Participle श्रावितवत्
śrāvitávat
Feminine Past Active Participle श्रावितवती
śrāvitávatī
Present: श्रावयति (śrāváyati), श्रावयते (śrāváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रावयति
śrāváyati
श्रावयतः
śrāváyataḥ
श्रावयन्ति
śrāváyanti
श्रावयते
śrāváyate
श्रावयेते
śrāváyete
श्रावयन्ते
śrāváyante
Second श्रावयसि
śrāváyasi
श्रावयथः
śrāváyathaḥ
श्रावयथ
śrāváyatha
श्रावयसे
śrāváyase
श्रावयेथे
śrāváyethe
श्रावयध्वे
śrāváyadhve
First श्रावयामि
śrāváyāmi
श्रावयावः
śrāváyāvaḥ
श्रावयामः / श्रावयामसि¹
śrāváyāmaḥ / śrāváyāmasi¹
श्रावये
śrāváye
श्रावयावहे
śrāváyāvahe
श्रावयामहे
śrāváyāmahe
Imperative
Third श्रावयतु
śrāváyatu
श्रावयताम्
śrāváyatām
श्रावयन्तु
śrāváyantu
श्रावयताम्
śrāváyatām
श्रावयेताम्
śrāváyetām
श्रावयन्ताम्
śrāváyantām
Second श्रावय
śrāváya
श्रावयतम्
śrāváyatam
श्रावयत
śrāváyata
श्रावयस्व
śrāváyasva
श्रावयेथाम्
śrāváyethām
श्रावयध्वम्
śrāváyadhvam
First श्रावयाणि
śrāváyāṇi
श्रावयाव
śrāváyāva
श्रावयाम
śrāváyāma
श्रावयै
śrāváyai
श्रावयावहै
śrāváyāvahai
श्रावयामहै
śrāváyāmahai
Optative/Potential
Third श्रावयेत्
śrāváyet
श्रावयेताम्
śrāváyetām
श्रावयेयुः
śrāváyeyuḥ
श्रावयेत
śrāváyeta
श्रावयेयाताम्
śrāváyeyātām
श्रावयेरन्
śrāváyeran
Second श्रावयेः
śrāváyeḥ
श्रावयेतम्
śrāváyetam
श्रावयेत
śrāváyeta
श्रावयेथाः
śrāváyethāḥ
श्रावयेयाथाम्
śrāváyeyāthām
श्रावयेध्वम्
śrāváyedhvam
First श्रावयेयम्
śrāváyeyam
श्रावयेव
śrāváyeva
श्रावयेम
śrāváyema
श्रावयेय
śrāváyeya
श्रावयेवहि
śrāváyevahi
श्रावयेमहि
śrāváyemahi
Subjunctive
Third श्रावयात् / श्रावयाति
śrāváyāt / śrāváyāti
श्रावयातः
śrāváyātaḥ
श्रावयान्
śrāváyān
श्रावयाते / श्रावयातै
śrāváyāte / śrāváyātai
श्रावयैते
śrāváyaite
श्रावयन्त / श्रावयान्तै
śrāváyanta / śrāváyāntai
Second श्रावयाः / श्रावयासि
śrāváyāḥ / śrāváyāsi
श्रावयाथः
śrāváyāthaḥ
श्रावयाथ
śrāváyātha
श्रावयासे / श्रावयासै
śrāváyāse / śrāváyāsai
श्रावयैथे
śrāváyaithe
श्रावयाध्वै
śrāváyādhvai
First श्रावयाणि
śrāváyāṇi
श्रावयाव
śrāváyāva
श्रावयाम
śrāváyāma
श्रावयै
śrāváyai
श्रावयावहै
śrāváyāvahai
श्रावयामहै
śrāváyāmahai
Participles
श्रावयत्
śrāváyat
श्रावयमाण / श्रावयाण²
śrāváyamāṇa / śrāvayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अश्रावयत् (áśrāvayat), अश्रावयत (áśrāvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रावयत्
áśrāvayat
अश्रावयताम्
áśrāvayatām
अश्रावयन्
áśrāvayan
अश्रावयत
áśrāvayata
अश्रावयेताम्
áśrāvayetām
अश्रावयन्त
áśrāvayanta
Second अश्रावयः
áśrāvayaḥ
अश्रावयतम्
áśrāvayatam
अश्रावयत
áśrāvayata
अश्रावयथाः
áśrāvayathāḥ
अश्रावयेथाम्
áśrāvayethām
अश्रावयध्वम्
áśrāvayadhvam
First अश्रावयम्
áśrāvayam
अश्रावयाव
áśrāvayāva
अश्रावयाम
áśrāvayāma
अश्रावये
áśrāvaye
अश्रावयावहि
áśrāvayāvahi
अश्रावयामहि
áśrāvayāmahi
Future: श्रावयिष्यति (śrāvayiṣyáti), श्रावयिष्यते (śrāvayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रावयिष्यति
śrāvayiṣyáti
श्रावयिष्यतः
śrāvayiṣyátaḥ
श्रावयिष्यन्ति
śrāvayiṣyánti
श्रावयिष्यते
śrāvayiṣyáte
श्रावयिष्येते
śrāvayiṣyéte
श्रावयिष्यन्ते
śrāvayiṣyánte
Second श्रावयिष्यसि
śrāvayiṣyási
श्रावयिष्यथः
śrāvayiṣyáthaḥ
श्रावयिष्यथ
śrāvayiṣyátha
श्रावयिष्यसे
śrāvayiṣyáse
श्रावयिष्येथे
śrāvayiṣyéthe
श्रावयिष्यध्वे
śrāvayiṣyádhve
First श्रावयिष्यामि
śrāvayiṣyā́mi
श्रावयिष्यावः
śrāvayiṣyā́vaḥ
श्रावयिष्यामः / श्रावयिष्यामसि¹
śrāvayiṣyā́maḥ / śrāvayiṣyā́masi¹
श्रावयिष्ये
śrāvayiṣyé
श्रावयिष्यावहे
śrāvayiṣyā́vahe
श्रावयिष्यामहे
śrāvayiṣyā́mahe
Participles
श्रावयिष्यत्
śrāvayiṣyát
श्रावयिष्यमाण
śrāvayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अश्रावयिष्यत् (áśrāvayiṣyat), अश्रावयिष्यत (áśrāvayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रावयिष्यत्
áśrāvayiṣyat
अश्रावयिष्यताम्
áśrāvayiṣyatām
अश्रावयिष्यन्
áśrāvayiṣyan
अश्रावयिष्यत
áśrāvayiṣyata
अश्रावयिष्येताम्
áśrāvayiṣyetām
अश्रावयिष्यन्त
áśrāvayiṣyanta
Second अश्रावयिष्यः
áśrāvayiṣyaḥ
अश्रावयिष्यतम्
áśrāvayiṣyatam
अश्रावयिष्यत
áśrāvayiṣyata
अश्रावयिष्यथाः
áśrāvayiṣyathāḥ
अश्रावयिष्येथाम्
áśrāvayiṣyethām
अश्रावयिष्यध्वम्
áśrāvayiṣyadhvam
First अश्रावयिष्यम्
áśrāvayiṣyam
अश्रावयिष्याव
áśrāvayiṣyāva
अश्रावयिष्याम
áśrāvayiṣyāma
अश्रावयिष्ये
áśrāvayiṣye
अश्रावयिष्यावहि
áśrāvayiṣyāvahi
अश्रावयिष्यामहि
áśrāvayiṣyāmahi
Benedictive/Precative: श्राव्यात् (śrāvyā́t) or श्राव्याः (śrāvyā́ḥ), श्रावयिषीष्ट (śrāvayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third श्राव्यात् / श्राव्याः¹
śrāvyā́t / śrāvyā́ḥ¹
श्राव्यास्ताम्
śrāvyā́stām
श्राव्यासुः
śrāvyā́suḥ
श्रावयिषीष्ट
śrāvayiṣīṣṭá
श्रावयिषीयास्ताम्²
śrāvayiṣīyā́stām²
श्रावयिषीरन्
śrāvayiṣīrán
Second श्राव्याः
śrāvyā́ḥ
श्राव्यास्तम्
śrāvyā́stam
श्राव्यास्त
śrāvyā́sta
श्रावयिषीष्ठाः
śrāvayiṣīṣṭhā́ḥ
श्रावयिषीयास्थाम्²
śrāvayiṣīyā́sthām²
श्रावयिषीढ्वम्
śrāvayiṣīḍhvám
First श्राव्यासम्
śrāvyā́sam
श्राव्यास्व
śrāvyā́sva
श्राव्यास्म
śrāvyā́sma
श्रावयिषीय
śrāvayiṣīyá
श्रावयिषीवहि
śrāvayiṣīváhi
श्रावयिषीमहि
śrāvayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: श्रावयामास (śrāvayā́mā́sa) or श्रावयांचकार (śrāvayā́ṃcakā́ra), श्रावयांचक्रे (śrāvayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रावयामास / श्रावयांचकार
śrāvayā́mā́sa / śrāvayā́ṃcakā́ra
श्रावयामासतुः / श्रावयांचक्रतुः
śrāvayā́māsátuḥ / śrāvayā́ṃcakrátuḥ
श्रावयामासुः / श्रावयांचक्रुः
śrāvayā́māsúḥ / śrāvayā́ṃcakrúḥ
श्रावयांचक्रे
śrāvayā́ṃcakré
श्रावयांचक्राते
śrāvayā́ṃcakrā́te
श्रावयांचक्रिरे
śrāvayā́ṃcakriré
Second श्रावयामासिथ / श्रावयांचकर्थ
śrāvayā́mā́sitha / śrāvayā́ṃcakártha
श्रावयामासथुः / श्रावयांचक्रथुः
śrāvayā́māsáthuḥ / śrāvayā́ṃcakráthuḥ
श्रावयामास / श्रावयांचक्र
śrāvayā́māsá / śrāvayā́ṃcakrá
श्रावयांचकृषे
śrāvayā́ṃcakṛṣé
श्रावयांचक्राथे
śrāvayā́ṃcakrā́the
श्रावयांचकृध्वे
śrāvayā́ṃcakṛdhvé
First श्रावयामास / श्रावयांचकर
śrāvayā́mā́sa / śrāvayā́ṃcakára
श्रावयामासिव / श्रावयांचकृव
śrāvayā́māsivá / śrāvayā́ṃcakṛvá
श्रावयामासिम / श्रावयांचकृम
śrāvayā́māsimá / śrāvayā́ṃcakṛmá
श्रावयांचक्रे
śrāvayā́ṃcakré
श्रावयांचकृवहे
śrāvayā́ṃcakṛváhe
श्रावयांचकृमहे
śrāvayā́ṃcakṛmáhe
Participles
श्रावयामासिवांस् / श्रावयांचकृवांस्
śrāvayā́māsivā́ṃs / śrāvayā́ṃcakṛvā́ṃs
श्रावयांचक्राण
śrāvayā́ṃcakrāṇá

Descendants

[edit]
  • Kashmiri: ہاوُن (hāvun, to show)