अक्षुण्णता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अक्षुण्णता (akṣuṇṇatā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ək.ʂʊɳ.ɳə.t̪ɑː/, [ɐk.ʃʊ̃ɳ.ɳɐ.t̪äː]

Noun[edit]

अक्षुण्णता (akṣuṇṇatāf

  1. (formal) the state of being unbroken; continuity

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, negative) +‎ क्षुण्ण (kṣuṇṇa, crushed, shattered, broken; defeated, overcome; practised, followed) +‎ -ता (-tā, -ness).

Pronunciation[edit]

Noun[edit]

अक्षुण्णता (akṣuṇṇatā) stemf

  1. the state of being unbroken or continuous; continuity
  2. lack of experience; inexperience

Declension[edit]

Feminine ā-stem declension of अक्षुण्णता (akṣuṇṇatā)
Singular Dual Plural
Nominative अक्षुण्णता
akṣuṇṇatā
अक्षुण्णते
akṣuṇṇate
अक्षुण्णताः
akṣuṇṇatāḥ
Vocative अक्षुण्णते
akṣuṇṇate
अक्षुण्णते
akṣuṇṇate
अक्षुण्णताः
akṣuṇṇatāḥ
Accusative अक्षुण्णताम्
akṣuṇṇatām
अक्षुण्णते
akṣuṇṇate
अक्षुण्णताः
akṣuṇṇatāḥ
Instrumental अक्षुण्णतया / अक्षुण्णता¹
akṣuṇṇatayā / akṣuṇṇatā¹
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
अक्षुण्णताभिः
akṣuṇṇatābhiḥ
Dative अक्षुण्णतायै
akṣuṇṇatāyai
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
अक्षुण्णताभ्यः
akṣuṇṇatābhyaḥ
Ablative अक्षुण्णतायाः / अक्षुण्णतायै²
akṣuṇṇatāyāḥ / akṣuṇṇatāyai²
अक्षुण्णताभ्याम्
akṣuṇṇatābhyām
अक्षुण्णताभ्यः
akṣuṇṇatābhyaḥ
Genitive अक्षुण्णतायाः / अक्षुण्णतायै²
akṣuṇṇatāyāḥ / akṣuṇṇatāyai²
अक्षुण्णतयोः
akṣuṇṇatayoḥ
अक्षुण्णतानाम्
akṣuṇṇatānām
Locative अक्षुण्णतायाम्
akṣuṇṇatāyām
अक्षुण्णतयोः
akṣuṇṇatayoḥ
अक्षुण्णतासु
akṣuṇṇatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading[edit]