अगिर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation[edit]

Noun[edit]

अगिर (agira) stem?

  1. fire
    Synonyms: see Thesaurus:अग्नि

Declension[edit]

Masculine a-stem declension of अगिर (agira)
Singular Dual Plural
Nominative अगिरः
agiraḥ
अगिरौ / अगिरा¹
agirau / agirā¹
अगिराः / अगिरासः¹
agirāḥ / agirāsaḥ¹
Vocative अगिर
agira
अगिरौ / अगिरा¹
agirau / agirā¹
अगिराः / अगिरासः¹
agirāḥ / agirāsaḥ¹
Accusative अगिरम्
agiram
अगिरौ / अगिरा¹
agirau / agirā¹
अगिरान्
agirān
Instrumental अगिरेण
agireṇa
अगिराभ्याम्
agirābhyām
अगिरैः / अगिरेभिः¹
agiraiḥ / agirebhiḥ¹
Dative अगिराय
agirāya
अगिराभ्याम्
agirābhyām
अगिरेभ्यः
agirebhyaḥ
Ablative अगिरात्
agirāt
अगिराभ्याम्
agirābhyām
अगिरेभ्यः
agirebhyaḥ
Genitive अगिरस्य
agirasya
अगिरयोः
agirayoḥ
अगिराणाम्
agirāṇām
Locative अगिरे
agire
अगिरयोः
agirayoḥ
अगिरेषु
agireṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Malayalam: അഗിരം (agiraṁ)

References[edit]

  • Apte, Macdonell (2022) “अगिरः”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]