अधिकारिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अधिकारिणी (adhikāriṇī).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.d̪ʱɪ.kɑː.ɾɪ.ɳiː/, [ɐ.d̪ʱɪ.käː.ɾɪ.ɳiː]

Noun[edit]

अधिकारिणी (adhikāriṇīf (masculine अधिकारी)

  1. female official

Declension[edit]

Sanskrit[edit]

Etymology[edit]

Compound of अधिकार (adhikāra, authority) +‎ -इणी (-iṇī).

Pronunciation[edit]

Noun[edit]

अधिकारिणी (adhikāriṇī) stemf (masculine अधिकारिन्)

  1. official, one with authority (feminine)
  2. authoritative (feminine)

Declension[edit]

Feminine ī-stem declension of अधिकारिणी (adhikāriṇī)
Singular Dual Plural
Nominative अधिकारिणी
adhikāriṇī
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Vocative अधिकारिणि
adhikāriṇi
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Accusative अधिकारिणीम्
adhikāriṇīm
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिणीः
adhikāriṇīḥ
Instrumental अधिकारिण्या
adhikāriṇyā
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभिः
adhikāriṇībhiḥ
Dative अधिकारिण्यै
adhikāriṇyai
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Ablative अधिकारिण्याः / अधिकारिण्यै²
adhikāriṇyāḥ / adhikāriṇyai²
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Genitive अधिकारिण्याः / अधिकारिण्यै²
adhikāriṇyāḥ / adhikāriṇyai²
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीनाम्
adhikāriṇīnām
Locative अधिकारिण्याम्
adhikāriṇyām
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीषु
adhikāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas