अधिपति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of अधि (adhi, high, over) +‎ पति (páti, lord).

Pronunciation[edit]

Noun[edit]

अधिपति (adhipáti) stemm

  1. ruler, commander, regent, king
    Synonym: अधिप (adhipa)
  2. (medicine) a particular part of the head (where a wound proves instantly fatal)

Declension[edit]

Masculine i-stem declension of अधिपति (adhipáti)
Singular Dual Plural
Nominative अधिपतिः
adhipátiḥ
अधिपती
adhipátī
अधिपतयः
adhipátayaḥ
Vocative अधिपते
ádhipate
अधिपती
ádhipatī
अधिपतयः
ádhipatayaḥ
Accusative अधिपतिम्
adhipátim
अधिपती
adhipátī
अधिपतीन्
adhipátīn
Instrumental अधिपतिना / अधिपत्या¹
adhipátinā / adhipátyā¹
अधिपतिभ्याम्
adhipátibhyām
अधिपतिभिः
adhipátibhiḥ
Dative अधिपतये
adhipátaye
अधिपतिभ्याम्
adhipátibhyām
अधिपतिभ्यः
adhipátibhyaḥ
Ablative अधिपतेः / अधिपत्यः¹
adhipáteḥ / adhipátyaḥ¹
अधिपतिभ्याम्
adhipátibhyām
अधिपतिभ्यः
adhipátibhyaḥ
Genitive अधिपतेः / अधिपत्यः¹
adhipáteḥ / adhipátyaḥ¹
अधिपत्योः
adhipátyoḥ
अधिपतीनाम्
adhipátīnām
Locative अधिपतौ / अधिपता¹
adhipátau / adhipátā¹
अधिपत्योः
adhipátyoḥ
अधिपतिषु
adhipátiṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]