अपदेश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अपदेश (apadeśa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əp.d̪eːʃ/, [ɐp.d̪eːʃ]

Noun[edit]

अपदेश (apdeśm

  1. (uncommon) pretense, pretext
    Synonym: बहाना (bahānā)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

अप- (apa-) +‎ देश (deśa). Compare अपदिश् (apadiś, to point out, indicate)

Pronunciation[edit]

Noun[edit]

अपदेश (apadeśa) stemm

  1. pretense, pretext, plea
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 2.8:
      लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम्।
      रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान्
      latāpratānodgrathitaiḥ sa keśairadhijyadhanvā vicacāra dāvam.
      rakṣāpadeśānmunihomadhenorvanyānvineṣyanniva duṣṭasattvān
      he (ie, Dilipa) moved about, hair in a bun tied by a cord and a bow of tautened (bow)string,
      scouting the forest and the beasts on plea to protect the sage’s cow, the oblation-giver
  2. feint, disguise
  3. contrivance
  4. assignment

Declension[edit]

Masculine a-stem declension of अपदेश (apadeśa)
Singular Dual Plural
Nominative अपदेशः
apadeśaḥ
अपदेशौ / अपदेशा¹
apadeśau / apadeśā¹
अपदेशाः / अपदेशासः¹
apadeśāḥ / apadeśāsaḥ¹
Vocative अपदेश
apadeśa
अपदेशौ / अपदेशा¹
apadeśau / apadeśā¹
अपदेशाः / अपदेशासः¹
apadeśāḥ / apadeśāsaḥ¹
Accusative अपदेशम्
apadeśam
अपदेशौ / अपदेशा¹
apadeśau / apadeśā¹
अपदेशान्
apadeśān
Instrumental अपदेशेन
apadeśena
अपदेशाभ्याम्
apadeśābhyām
अपदेशैः / अपदेशेभिः¹
apadeśaiḥ / apadeśebhiḥ¹
Dative अपदेशाय
apadeśāya
अपदेशाभ्याम्
apadeśābhyām
अपदेशेभ्यः
apadeśebhyaḥ
Ablative अपदेशात्
apadeśāt
अपदेशाभ्याम्
apadeśābhyām
अपदेशेभ्यः
apadeśebhyaḥ
Genitive अपदेशस्य
apadeśasya
अपदेशयोः
apadeśayoḥ
अपदेशानाम्
apadeśānām
Locative अपदेशे
apadeśe
अपदेशयोः
apadeśayoḥ
अपदेशेषु
apadeśeṣu
Notes
  • ¹Vedic

References[edit]