अपेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Classical Sanskrit अपेय (apeya). By surface analysis, अ- (a-) +‎ पेय (pey).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.peːj/, [ɐ.peːj], /ə.peː.jᵊ/, [ɐ.peː.jᵊ]

Adjective[edit]

अपेय (apey) (indeclinable)

  1. undrinkable
    • 2005–2018, Manoj Singh, वैदिक सनातन हिंदुत्व [Vedic eternal Hindutva][1], Delhi: Prabhat Prakashan, →ISBN, →OCLC, →ISBN:
      ऋग्वेद में समुद्र का उल्लेख अनेक ऋचाओं में हुआ है। [] अपेय समुद्री जल के बीच पानी के लिए तरसते हुए यात्रियों की कष्ट कथा का भी उल्लेख किया गया है।
      ŕgved mẽ samudra kā ullekh anek ŕcāõ mẽ huā hai. [] apey samudrī jal ke bīc pānī ke lie taraste hue yātriyõ kī kaṣṭ kathā kā bhī ullekh kiyā gayā hai.
      In the Rigveda, there is mention of the sea in many verses. The pain-story of travellers longing for water amidst undrinkable seawater is also mentioned.

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अ- (a-, un-) +‎ पेय (peya, drinkable; fit for drinking; to be drunk)

Pronunciation[edit]

Adjective[edit]

अपेय (apeya) stem (Classical Sanskrit)

  1. undrinkable
    • c. 400 BCE, Mahābhārata 3.197.24:
      जानामि तेजो विप्राणां महाभाग्यं च धीमताम् । अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥
      jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām. apeyaḥ sāgaraḥ krodhātkṛto hi lavaṇodakaḥ.
      I know the brilliance of the wise sages, and the high excellence of the intelligent. For the sea turned undrinkable with salty water by their anger.
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa Prāstavika [Preface].47:
      गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्य्अपेयाः
      guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ. āsvādyatoyāḥ pravahanti nadyaḥ samudramāsādya bhavantyapeyāḥ.
      Virtues become multiplied in those appreciative of them; they become vices when they meet with the virtueless. Rivers that flow with sweet water become undrinkable after meeting with the sea.

Declension[edit]

Masculine a-stem declension of अपेय (apeya)
Singular Dual Plural
Nominative अपेयः
apeyaḥ
अपेयौ
apeyau
अपेयाः
apeyāḥ
Vocative अपेय
apeya
अपेयौ
apeyau
अपेयाः
apeyāḥ
Accusative अपेयम्
apeyam
अपेयौ
apeyau
अपेयान्
apeyān
Instrumental अपेयेन
apeyena
अपेयाभ्याम्
apeyābhyām
अपेयैः
apeyaiḥ
Dative अपेयाय
apeyāya
अपेयाभ्याम्
apeyābhyām
अपेयेभ्यः
apeyebhyaḥ
Ablative अपेयात्
apeyāt
अपेयाभ्याम्
apeyābhyām
अपेयेभ्यः
apeyebhyaḥ
Genitive अपेयस्य
apeyasya
अपेययोः
apeyayoḥ
अपेयानाम्
apeyānām
Locative अपेये
apeye
अपेययोः
apeyayoḥ
अपेयेषु
apeyeṣu
Feminine ā-stem declension of अपेया (apeyā)
Singular Dual Plural
Nominative अपेया
apeyā
अपेये
apeye
अपेयाः
apeyāḥ
Vocative अपेये
apeye
अपेये
apeye
अपेयाः
apeyāḥ
Accusative अपेयाम्
apeyām
अपेये
apeye
अपेयाः
apeyāḥ
Instrumental अपेयया
apeyayā
अपेयाभ्याम्
apeyābhyām
अपेयाभिः
apeyābhiḥ
Dative अपेयायै
apeyāyai
अपेयाभ्याम्
apeyābhyām
अपेयाभ्यः
apeyābhyaḥ
Ablative अपेयायाः
apeyāyāḥ
अपेयाभ्याम्
apeyābhyām
अपेयाभ्यः
apeyābhyaḥ
Genitive अपेयायाः
apeyāyāḥ
अपेययोः
apeyayoḥ
अपेयानाम्
apeyānām
Locative अपेयायाम्
apeyāyām
अपेययोः
apeyayoḥ
अपेयासु
apeyāsu
Neuter a-stem declension of अपेय (apeya)
Singular Dual Plural
Nominative अपेयम्
apeyam
अपेये
apeye
अपेयानि
apeyāni
Vocative अपेय
apeya
अपेये
apeye
अपेयानि
apeyāni
Accusative अपेयम्
apeyam
अपेये
apeye
अपेयानि
apeyāni
Instrumental अपेयेन
apeyena
अपेयाभ्याम्
apeyābhyām
अपेयैः
apeyaiḥ
Dative अपेयाय
apeyāya
अपेयाभ्याम्
apeyābhyām
अपेयेभ्यः
apeyebhyaḥ
Ablative अपेयात्
apeyāt
अपेयाभ्याम्
apeyābhyām
अपेयेभ्यः
apeyebhyaḥ
Genitive अपेयस्य
apeyasya
अपेययोः
apeyayoḥ
अपेयानाम्
apeyānām
Locative अपेये
apeye
अपेययोः
apeyayoḥ
अपेयेषु
apeyeṣu

References[edit]