अशैक्षमार्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Tatpuruṣa compound of अशैक्ष (aśaikṣa, no longer a pupil) +‎ मार्ग (mārga, path; way).

Pronunciation[edit]

Noun[edit]

अशैक्षमार्ग (aśaikṣamārga) stemm

  1. (Buddhism) the path of those no longer needing religious instruction
    • c. 300 CE – 400 CE, Vasubandhu, Abhidharmakośabhāṣya 2.8:
      अशैक्षमार्गे त्वाज्ञातमित्यवगम आज्ञातावः ।
      aśaikṣamārge tvājñātamityavagama ājñātāvaḥ.
      And in the path of the not-of-learning, knowing that (it is) known, such awareness is the ājñātāva.

Declension[edit]

Masculine a-stem declension of अशैक्षमार्ग (aśaikṣamārga)
Singular Dual Plural
Nominative अशैक्षमार्गः
aśaikṣamārgaḥ
अशैक्षमार्गौ / अशैक्षमार्गा¹
aśaikṣamārgau / aśaikṣamārgā¹
अशैक्षमार्गाः / अशैक्षमार्गासः¹
aśaikṣamārgāḥ / aśaikṣamārgāsaḥ¹
Vocative अशैक्षमार्ग
aśaikṣamārga
अशैक्षमार्गौ / अशैक्षमार्गा¹
aśaikṣamārgau / aśaikṣamārgā¹
अशैक्षमार्गाः / अशैक्षमार्गासः¹
aśaikṣamārgāḥ / aśaikṣamārgāsaḥ¹
Accusative अशैक्षमार्गम्
aśaikṣamārgam
अशैक्षमार्गौ / अशैक्षमार्गा¹
aśaikṣamārgau / aśaikṣamārgā¹
अशैक्षमार्गान्
aśaikṣamārgān
Instrumental अशैक्षमार्गेण
aśaikṣamārgeṇa
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गैः / अशैक्षमार्गेभिः¹
aśaikṣamārgaiḥ / aśaikṣamārgebhiḥ¹
Dative अशैक्षमार्गाय
aśaikṣamārgāya
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गेभ्यः
aśaikṣamārgebhyaḥ
Ablative अशैक्षमार्गात्
aśaikṣamārgāt
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गेभ्यः
aśaikṣamārgebhyaḥ
Genitive अशैक्षमार्गस्य
aśaikṣamārgasya
अशैक्षमार्गयोः
aśaikṣamārgayoḥ
अशैक्षमार्गाणाम्
aśaikṣamārgāṇām
Locative अशैक्षमार्गे
aśaikṣamārge
अशैक्षमार्गयोः
aśaikṣamārgayoḥ
अशैक्षमार्गेषु
aśaikṣamārgeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tocharian B: aśaikṣamārg
  • Middle Chinese: (calque) 無學道 (MC mju haewk dawX)