अस्पृश्यता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From अ- (a-) +‎ स्पृश्य (spŕśya) +‎ -ता (-tā), from Sanskrit.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əs.pɾɪʃ.jə.t̪ɑː/, [ɐs.pɾɪʃ.jɐ.t̪äː]

Noun[edit]

अस्पृश्यता (aspŕśyatāf (rare, formal)

  1. untouchability
    Synonym: छुआछूत (chuāchūt)

Declension[edit]

Descendants[edit]

  • Sanskrit: अस्पृश्यता (aspṛśyatā)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Hindi अस्पृश्यता (aspŕśyatā), which is itself made up of Sanskrit affixes and words. Equal to अ- (a-) +‎ स्पृश्य (spṛśya) +‎ -ता (-tā).

Pronunciation[edit]

Noun[edit]

अस्पृश्यता (aspṛśyatā) stemf

  1. (neologism) untouchability

Declension[edit]

Feminine ā-stem declension of अस्पृश्यता (aspṛśyatā)
Singular Dual Plural
Nominative अस्पृश्यता
aspṛśyatā
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Vocative अस्पृश्यते
aspṛśyate
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Accusative अस्पृश्यताम्
aspṛśyatām
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Instrumental अस्पृश्यतया / अस्पृश्यता¹
aspṛśyatayā / aspṛśyatā¹
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभिः
aspṛśyatābhiḥ
Dative अस्पृश्यतायै
aspṛśyatāyai
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभ्यः
aspṛśyatābhyaḥ
Ablative अस्पृश्यतायाः / अस्पृश्यतायै²
aspṛśyatāyāḥ / aspṛśyatāyai²
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभ्यः
aspṛśyatābhyaḥ
Genitive अस्पृश्यतायाः / अस्पृश्यतायै²
aspṛśyatāyāḥ / aspṛśyatāyai²
अस्पृश्यतयोः
aspṛśyatayoḥ
अस्पृश्यतानाम्
aspṛśyatānām
Locative अस्पृश्यतायाम्
aspṛśyatāyām
अस्पृश्यतयोः
aspṛśyatayoḥ
अस्पृश्यतासु
aspṛśyatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas