इदानि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Probably related to इदा (idā).

Pronunciation[edit]

Noun[edit]

इदानि (idā́ni) stemn

  1. a measure of time (the fifteenth part of an etarhi)

Declension[edit]

Neuter i-stem declension of इदानि (idā́ni)
Singular Dual Plural
Nominative इदानि
idā́ni
इदानिनी
idā́ninī
इदानीनि / इदानि¹ / इदानी¹
idā́nīni / idā́ni¹ / idā́nī¹
Vocative इदानि / इदाने
ídāni / ídāne
इदानिनी
ídāninī
इदानीनि / इदानि¹ / इदानी¹
ídānīni / ídāni¹ / ídānī¹
Accusative इदानि
idā́ni
इदानिनी
idā́ninī
इदानीनि / इदानि¹ / इदानी¹
idā́nīni / idā́ni¹ / idā́nī¹
Instrumental इदानिना / इदान्या¹
idā́ninā / idā́nyā¹
इदानिभ्याम्
idā́nibhyām
इदानिभिः
idā́nibhiḥ
Dative इदानिने / इदानये¹
idā́nine / idā́naye¹
इदानिभ्याम्
idā́nibhyām
इदानिभ्यः
idā́nibhyaḥ
Ablative इदानिनः / इदानेः¹
idā́ninaḥ / idā́neḥ¹
इदानिभ्याम्
idā́nibhyām
इदानिभ्यः
idā́nibhyaḥ
Genitive इदानिनः / इदानेः¹
idā́ninaḥ / idā́neḥ¹
इदानिनोः
idā́ninoḥ
इदानीनाम्
idā́nīnām
Locative इदानिनि / इदानौ¹ / इदाना¹
idā́nini / idā́nau¹ / idā́nā¹
इदानिनोः
idā́ninoḥ
इदानिषु
idā́niṣu
Notes
  • ¹Vedic

References[edit]