ईर्ष्यु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative forms[edit]

Etymology[edit]

From a root ईर्ष्य् (īrṣy).

Pronunciation[edit]

Adjective[edit]

ईर्ष्यु (īrṣyú) stem

  1. envious, jealous

Declension[edit]

Masculine u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्युः
īrṣyúḥ
ईर्ष्यू
īrṣyū́
ईर्ष्यवः
īrṣyávaḥ
Vocative ईर्ष्यो
ī́rṣyo
ईर्ष्यू
ī́rṣyū
ईर्ष्यवः
ī́rṣyavaḥ
Accusative ईर्ष्युम्
īrṣyúm
ईर्ष्यू
īrṣyū́
ईर्ष्यून्
īrṣyū́n
Instrumental ईर्ष्युणा / ईर्ष्य्वा¹
īrṣyúṇā / īrṣyvā́¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्यवे
īrṣyáve
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्योः
īrṣyóḥ
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्योः
īrṣyóḥ
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्यौ
īrṣyaú
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्युः
īrṣyúḥ
ईर्ष्यू
īrṣyū́
ईर्ष्यवः
īrṣyávaḥ
Vocative ईर्ष्यो
ī́rṣyo
ईर्ष्यू
ī́rṣyū
ईर्ष्यवः
ī́rṣyavaḥ
Accusative ईर्ष्युम्
īrṣyúm
ईर्ष्यू
īrṣyū́
ईर्ष्यूः
īrṣyū́ḥ
Instrumental ईर्ष्य्वा
īrṣyvā́
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्यवे / ईर्ष्य्वै¹
īrṣyáve / īrṣyvaí¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्योः / ईर्ष्य्वाः¹ / ईर्ष्य्वै²
īrṣyóḥ / īrṣyvā́ḥ¹ / īrṣyvaí²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्योः / ईर्ष्य्वाः¹ / ईर्ष्य्वै²
īrṣyóḥ / īrṣyvā́ḥ¹ / īrṣyvaí²
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्यौ / ईर्ष्य्वाम्¹
īrṣyaú / īrṣyvā́m¹
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्यु
īrṣyú
ईर्ष्युणी
īrṣyúṇī
ईर्ष्यूणि / ईर्ष्यु¹ / ईर्ष्यू¹
īrṣyū́ṇi / īrṣyú¹ / īrṣyū́¹
Vocative ईर्ष्यु / ईर्ष्यो
ī́rṣyu / ī́rṣyo
ईर्ष्युणी
ī́rṣyuṇī
ईर्ष्यूणि / ईर्ष्यु¹ / ईर्ष्यू¹
ī́rṣyūṇi / ī́rṣyu¹ / ī́rṣyū¹
Accusative ईर्ष्यु
īrṣyú
ईर्ष्युणी
īrṣyúṇī
ईर्ष्यूणि / ईर्ष्यु¹ / ईर्ष्यू¹
īrṣyū́ṇi / īrṣyú¹ / īrṣyū́¹
Instrumental ईर्ष्युणा / ईर्ष्य्वा¹
īrṣyúṇā / īrṣyvā́¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्युणे / ईर्ष्यवे¹
īrṣyúṇe / īrṣyáve¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्युणः / ईर्ष्योः¹
īrṣyúṇaḥ / īrṣyóḥ¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्युणः / ईर्ष्योः¹
īrṣyúṇaḥ / īrṣyóḥ¹
ईर्ष्युणोः
īrṣyúṇoḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्युणि / ईर्ष्यौ¹
īrṣyúṇi / īrṣyaú¹
ईर्ष्युणोः
īrṣyúṇoḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Vedic