ईशान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From the root ईश् (īś).

Pronunciation

[edit]

Adjective

[edit]

ईशान (ī́śāna or īśāná) stem

  1. owning, possessing
  2. rich, wealthy
  3. ruling

Declension

[edit]
Masculine a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानः
ī́śānaḥ
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
ī́śānam
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानान्
ī́śānān
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ईशानी (ī́śānī)
Singular Dual Plural
Nominative ईशानी
ī́śānī
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Vocative ईशानि
ī́śāni
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Accusative ईशानीम्
ī́śānīm
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशानीः
ī́śānīḥ
Instrumental ईशान्या
ī́śānyā
ईशानीभ्याम्
ī́śānībhyām
ईशानीभिः
ī́śānībhiḥ
Dative ईशान्यै
ī́śānyai
ईशानीभ्याम्
ī́śānībhyām
ईशानीभ्यः
ī́śānībhyaḥ
Ablative ईशान्याः / ईशान्यै²
ī́śānyāḥ / ī́śānyai²
ईशानीभ्याम्
ī́śānībhyām
ईशानीभ्यः
ī́śānībhyaḥ
Genitive ईशान्याः / ईशान्यै²
ī́śānyāḥ / ī́śānyai²
ईशान्योः
ī́śānyoḥ
ईशानीनाम्
ī́śānīnām
Locative ईशान्याम्
ī́śānyām
ईशान्योः
ī́śānyoḥ
ईशानीषु
ī́śānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Masculine a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानः
īśānáḥ
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानाः / ईशानासः¹
īśānā́ḥ / īśānā́saḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
īśānám
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानान्
īśānā́n
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ईशानी (īśānī́)
Singular Dual Plural
Nominative ईशानी
īśānī́
ईशान्यौ / ईशानी¹
īśānyaù / īśānī́¹
ईशान्यः / ईशानीः¹
īśānyàḥ / īśānī́ḥ¹
Vocative ईशानि
ī́śāni
ईशान्यौ / ईशानी¹
ī́śānyau / ī́śānī¹
ईशान्यः / ईशानीः¹
ī́śānyaḥ / ī́śānīḥ¹
Accusative ईशानीम्
īśānī́m
ईशान्यौ / ईशानी¹
īśānyaù / īśānī́¹
ईशानीः
īśānī́ḥ
Instrumental ईशान्या
īśānyā́
ईशानीभ्याम्
īśānī́bhyām
ईशानीभिः
īśānī́bhiḥ
Dative ईशान्यै
īśānyaí
ईशानीभ्याम्
īśānī́bhyām
ईशानीभ्यः
īśānī́bhyaḥ
Ablative ईशान्याः / ईशान्यै²
īśānyā́ḥ / īśānyaí²
ईशानीभ्याम्
īśānī́bhyām
ईशानीभ्यः
īśānī́bhyaḥ
Genitive ईशान्याः / ईशान्यै²
īśānyā́ḥ / īśānyaí²
ईशान्योः
īśānyóḥ
ईशानीनाम्
īśānī́nām
Locative ईशान्याम्
īśānyā́m
ईशान्योः
īśānyóḥ
ईशानीषु
īśānī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

Noun

[edit]

ईशान (ī́śāna or īśāná) stemm

  1. ruler, lord (AV., VS., ŚBr., MBh., Kum., etc.)
  2. an epithet of Shiva-Rudra
  3. a Rudra
  4. the sun as a form of Shiva
  5. a Sadhya
  6. an epithet of Vishnu
  7. northeast (the direction of Rudra-Shiva)

Declension

[edit]
Masculine a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानः
ī́śānaḥ
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
ī́śānam
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानान्
ī́śānān
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Masculine a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानः
īśānáḥ
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानाः / ईशानासः¹
īśānā́ḥ / īśānā́saḥ¹
Vocative ईशान
ī́śāna
ईशानौ / ईशाना¹
ī́śānau / ī́śānā¹
ईशानाः / ईशानासः¹
ī́śānāḥ / ī́śānāsaḥ¹
Accusative ईशानम्
īśānám
ईशानौ / ईशाना¹
īśānaú / īśānā́¹
ईशानान्
īśānā́n
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Noun

[edit]

ईशान (ī́śāna or īśāná) stemn

  1. light, splendor

Declension

[edit]
Neuter a-stem declension of ईशान (ī́śāna)
Singular Dual Plural
Nominative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
ī́śānam
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Instrumental ईशानेन
ī́śānena
ईशानाभ्याम्
ī́śānābhyām
ईशानैः / ईशानेभिः¹
ī́śānaiḥ / ī́śānebhiḥ¹
Dative ईशानाय
ī́śānāya
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Ablative ईशानात्
ī́śānāt
ईशानाभ्याम्
ī́śānābhyām
ईशानेभ्यः
ī́śānebhyaḥ
Genitive ईशानस्य
ī́śānasya
ईशानयोः
ī́śānayoḥ
ईशानानाम्
ī́śānānām
Locative ईशाने
ī́śāne
ईशानयोः
ī́śānayoḥ
ईशानेषु
ī́śāneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ईशान (īśāná)
Singular Dual Plural
Nominative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Vocative ईशान
ī́śāna
ईशाने
ī́śāne
ईशानानि / ईशाना¹
ī́śānāni / ī́śānā¹
Accusative ईशानम्
īśānám
ईशाने
īśāné
ईशानानि / ईशाना¹
īśānā́ni / īśānā́¹
Instrumental ईशानेन
īśānéna
ईशानाभ्याम्
īśānā́bhyām
ईशानैः / ईशानेभिः¹
īśānaíḥ / īśānébhiḥ¹
Dative ईशानाय
īśānā́ya
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Ablative ईशानात्
īśānā́t
ईशानाभ्याम्
īśānā́bhyām
ईशानेभ्यः
īśānébhyaḥ
Genitive ईशानस्य
īśānásya
ईशानयोः
īśānáyoḥ
ईशानानाम्
īśānā́nām
Locative ईशाने
īśāné
ईशानयोः
īśānáyoḥ
ईशानेषु
īśānéṣu
Notes
  • ¹Vedic

References

[edit]