उत्तराधरविवर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Combination of उत्तर (uttara) +‎ अधर (adhara) +‎ विवर (vivara).

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.tɐ.ɾɑː.dʱɐ.ɾɐ.ʋi.ʋɐ.ɾɐ/, [ut̚.tɐ.ɾɑː.dʱɐ.ɾɐ.ʋi.ʋɐ.ɾɐ]
  • (Classical) IPA(key): /ut̪.t̪ɐ.ɾɑː.d̪ʱɐˈɾɐ.ʋi.ʋɐ.ɾɐ/, [ut̪̚.t̪ɐ.ɾɑː.d̪ʱɐˈɾɐ.ʋi.ʋɐ.ɾɐ]

Noun[edit]

उत्तराधरविवर (uttarādharavivara) stemn

  1. mouth

Declension[edit]

Neuter a-stem declension of उत्तराधरविवर (uttarādharavivara)
Singular Dual Plural
Nominative उत्तराधरविवरम्
uttarādharavivaram
उत्तराधरविवरे
uttarādharavivare
उत्तराधरविवराणि / उत्तराधरविवरा¹
uttarādharavivarāṇi / uttarādharavivarā¹
Vocative उत्तराधरविवर
uttarādharavivara
उत्तराधरविवरे
uttarādharavivare
उत्तराधरविवराणि / उत्तराधरविवरा¹
uttarādharavivarāṇi / uttarādharavivarā¹
Accusative उत्तराधरविवरम्
uttarādharavivaram
उत्तराधरविवरे
uttarādharavivare
उत्तराधरविवराणि / उत्तराधरविवरा¹
uttarādharavivarāṇi / uttarādharavivarā¹
Instrumental उत्तराधरविवरेण
uttarādharavivareṇa
उत्तराधरविवराभ्याम्
uttarādharavivarābhyām
उत्तराधरविवरैः / उत्तराधरविवरेभिः¹
uttarādharavivaraiḥ / uttarādharavivarebhiḥ¹
Dative उत्तराधरविवराय
uttarādharavivarāya
उत्तराधरविवराभ्याम्
uttarādharavivarābhyām
उत्तराधरविवरेभ्यः
uttarādharavivarebhyaḥ
Ablative उत्तराधरविवरात्
uttarādharavivarāt
उत्तराधरविवराभ्याम्
uttarādharavivarābhyām
उत्तराधरविवरेभ्यः
uttarādharavivarebhyaḥ
Genitive उत्तराधरविवरस्य
uttarādharavivarasya
उत्तराधरविवरयोः
uttarādharavivarayoḥ
उत्तराधरविवराणाम्
uttarādharavivarāṇām
Locative उत्तराधरविवरे
uttarādharavivare
उत्तराधरविवरयोः
uttarādharavivarayoḥ
उत्तराधरविवरेषु
uttarādharavivareṣu
Notes
  • ¹Vedic