अधर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hadʰáras, from Proto-Indo-Iranian *Hadʰáras, from Proto-Indo-European *(h₁)n̥dʰér-o-s, from *(h₁)n̥dʰér(i) (low; under). Cognate with Latin īnferus, Old English under (whence English under). The accent shift is irregular.

Pronunciation[edit]

Adjective[edit]

अधर (ádhara) stem

  1. low; tending downwards
  2. lower, inferior, vile

Declension[edit]

Masculine a-stem declension of अधर (ádhara)
Singular Dual Plural
Nominative अधरः
ádharaḥ
अधरौ / अधरा¹
ádharau / ádharā¹
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Vocative अधर
ádhara
अधरौ / अधरा¹
ádharau / ádharā¹
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Accusative अधरम्
ádharam
अधरौ / अधरा¹
ádharau / ádharā¹
अधरान्
ádharān
Instrumental अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dative अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablative अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitive अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locative अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अधरा (ádharā)
Singular Dual Plural
Nominative अधरा
ádharā
अधरे
ádhare
अधराः
ádharāḥ
Vocative अधरे
ádhare
अधरे
ádhare
अधराः
ádharāḥ
Accusative अधराम्
ádharām
अधरे
ádhare
अधराः
ádharāḥ
Instrumental अधरया / अधरा¹
ádharayā / ádharā¹
अधराभ्याम्
ádharābhyām
अधराभिः
ádharābhiḥ
Dative अधरायै
ádharāyai
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
Ablative अधरायाः / अधरायै²
ádharāyāḥ / ádharāyai²
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
Genitive अधरायाः / अधरायै²
ádharāyāḥ / ádharāyai²
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locative अधरायाम्
ádharāyām
अधरयोः
ádharayoḥ
अधरासु
ádharāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधर (ádhara)
Singular Dual Plural
Nominative अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Vocative अधर
ádhara
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Accusative अधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Instrumental अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dative अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablative अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitive अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locative अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic

Noun[edit]

अधर (ádhara) stemm

  1. (anatomy) the lower lip, the lip

Declension[edit]

Masculine a-stem declension of अधर (ádhara)
Singular Dual Plural
Nominative अधरः
ádharaḥ
अधरौ / अधरा¹
ádharau / ádharā¹
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Vocative अधर
ádhara
अधरौ / अधरा¹
ádharau / ádharā¹
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Accusative अधरम्
ádharam
अधरौ / अधरा¹
ádharau / ádharā¹
अधरान्
ádharān
Instrumental अधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dative अधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablative अधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitive अधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locative अधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic