उद्गातृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

उद्गातृ (ud-gātṛ́) stemm

  1. one of the four chief-priests (namely the one who chants the hymns of the sāmaveda), chanter
    • RV 2.43.2a
      उद्गातेव शकुने साम गायसि बरह्मपुत्र इव सवनेषु शंससि |
      वर्षेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ||
      udgāteva śakune sāma ghāyasi brahmaputra iva savaneṣu śaṃsasi |
      vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada ||
      Thou like the chanter-priest chantest the Sāma, Bird; thou singest at libations like a Brahman's son.
      Even as a vigorous horse when he comes near the mare, announce to us good fortune, Bird, on every side, proclaim in all directions happy luck, O Bird.

Declension[edit]

Masculine ṛ-stem declension of उद्गातृ (udgātṛ́)
Singular Dual Plural
Nominative उद्गाता
udgātā́
उद्गातारौ / उद्गातारा¹
udgātā́rau / udgātā́rā¹
उद्गातारः
udgātā́raḥ
Vocative उद्गातः
údgātaḥ
उद्गातारौ / उद्गातारा¹
údgātārau / údgātārā¹
उद्गातारः
údgātāraḥ
Accusative उद्गातारम्
udgātā́ram
उद्गातारौ / उद्गातारा¹
udgātā́rau / udgātā́rā¹
उद्गातॄन्
udgātṝ́n
Instrumental उद्गात्रा
udgātrā́
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभिः
udgātṛ́bhiḥ
Dative उद्गात्रे
udgātré
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभ्यः
udgātṛ́bhyaḥ
Ablative उद्गातुः
udgātúḥ
उद्गातृभ्याम्
udgātṛ́bhyām
उद्गातृभ्यः
udgātṛ́bhyaḥ
Genitive उद्गातुः
udgātúḥ
उद्गात्रोः
udgātróḥ
उद्गातॄणाम्
udgātṝṇā́m
Locative उद्गातरि
udgātári
उद्गात्रोः
udgātróḥ
उद्गातृषु
udgātṛ́ṣu
Notes
  • ¹Vedic

References[edit]