उद्घाटिताङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of उद्घाटित (udghāṭita, opened, exposed) +‎ अङ्ग (áṅga, body), literally whose body is exposed.

Pronunciation[edit]

  • (Vedic) IPA(key): /ud.ɡʱɑː.ʈi.tɑːŋ.ɡɐ/, [ud̚.ɡʱɑː.ʈi.tɑːŋ.ɡɐ]
  • (Classical) IPA(key): /ud̪.ɡʱɑː.ʈiˈt̪ɑːŋ.ɡɐ/, [ud̪̚.ɡʱɑː.ʈiˈt̪ɑːŋ.ɡɐ]

Adjective[edit]

उद्घाटिताङ्ग (udghāṭitāṅga) stem

  1. naked
    Synonyms: see Thesaurus:नग्न

Declension[edit]

Masculine a-stem declension of उद्घाटिताङ्ग (udghāṭitāṅga)
Singular Dual Plural
Nominative उद्घाटिताङ्गः
udghāṭitāṅgaḥ
उद्घाटिताङ्गौ / उद्घाटिताङ्गा¹
udghāṭitāṅgau / udghāṭitāṅgā¹
उद्घाटिताङ्गाः / उद्घाटिताङ्गासः¹
udghāṭitāṅgāḥ / udghāṭitāṅgāsaḥ¹
Vocative उद्घाटिताङ्ग
udghāṭitāṅga
उद्घाटिताङ्गौ / उद्घाटिताङ्गा¹
udghāṭitāṅgau / udghāṭitāṅgā¹
उद्घाटिताङ्गाः / उद्घाटिताङ्गासः¹
udghāṭitāṅgāḥ / udghāṭitāṅgāsaḥ¹
Accusative उद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गौ / उद्घाटिताङ्गा¹
udghāṭitāṅgau / udghāṭitāṅgā¹
उद्घाटिताङ्गान्
udghāṭitāṅgān
Instrumental उद्घाटिताङ्गेन
udghāṭitāṅgena
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गैः / उद्घाटिताङ्गेभिः¹
udghāṭitāṅgaiḥ / udghāṭitāṅgebhiḥ¹
Dative उद्घाटिताङ्गाय
udghāṭitāṅgāya
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Ablative उद्घाटिताङ्गात्
udghāṭitāṅgāt
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Genitive उद्घाटिताङ्गस्य
udghāṭitāṅgasya
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locative उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गेषु
udghāṭitāṅgeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उद्घाटिताङ्गा (udghāṭitāṅgā)
Singular Dual Plural
Nominative उद्घाटिताङ्गा
udghāṭitāṅgā
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Vocative उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Accusative उद्घाटिताङ्गाम्
udghāṭitāṅgām
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Instrumental उद्घाटिताङ्गया / उद्घाटिताङ्गा¹
udghāṭitāṅgayā / udghāṭitāṅgā¹
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभिः
udghāṭitāṅgābhiḥ
Dative उद्घाटिताङ्गायै
udghāṭitāṅgāyai
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभ्यः
udghāṭitāṅgābhyaḥ
Ablative उद्घाटिताङ्गायाः / उद्घाटिताङ्गायै²
udghāṭitāṅgāyāḥ / udghāṭitāṅgāyai²
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभ्यः
udghāṭitāṅgābhyaḥ
Genitive उद्घाटिताङ्गायाः / उद्घाटिताङ्गायै²
udghāṭitāṅgāyāḥ / udghāṭitāṅgāyai²
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locative उद्घाटिताङ्गायाम्
udghāṭitāṅgāyām
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गासु
udghāṭitāṅgāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्घाटिताङ्ग (udghāṭitāṅga)
Singular Dual Plural
Nominative उद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Vocative उद्घाटिताङ्ग
udghāṭitāṅga
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Accusative उद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Instrumental उद्घाटिताङ्गेन
udghāṭitāṅgena
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गैः / उद्घाटिताङ्गेभिः¹
udghāṭitāṅgaiḥ / udghāṭitāṅgebhiḥ¹
Dative उद्घाटिताङ्गाय
udghāṭitāṅgāya
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Ablative उद्घाटिताङ्गात्
udghāṭitāṅgāt
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Genitive उद्घाटिताङ्गस्य
udghāṭitāṅgasya
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locative उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गेषु
udghāṭitāṅgeṣu
Notes
  • ¹Vedic

Further reading[edit]