उद्विग्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit उद्विग्न (udvigna).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊd̪.ʋɪɡ.nᵊ/, [ʊd̪.wɪɡ.nᵊ]

Adjective[edit]

उद्विग्न (udvigna) (indeclinable)

  1. anxious, perturbed, disturbed
  2. grieving

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From उद्- (ud-) +‎ विग्न (vigna, terrified, alarmed).

Pronunciation[edit]

Adjective[edit]

उद्विग्न (udvigna) stem

  1. sorrowful, grieving for
  2. anxious, nervous
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.4.2:
      ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्। आचख्युर्भोजराजाय यद्उद्विग्नः प्रतीक्षते॥
      te tu tūrṇamupavrajya devakyā garbhajanma tat. ācakhyurbhojarājāya yadudvignaḥ pratīkṣate.
      Thereafter, all the watchmen very quickly approached King Kaṃsa, the ruler of the Bhoja dynasty, and submitted the news of the birth of Devakī’s child. Anxious Kaṃsa, who was waiting for this news, immediately took action.
  3. shuddering, disturbed, frightened, terrified,
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.45.8:
      तन्नावकल्पयोः कंसान्नित्यम्उद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः॥
      tannāvakalpayoḥ kaṃsānnityamudvignacetasoḥ. moghamete vyatikrāntā divasā vāmanarcatoḥ.
      Thus we have wasted all these days, unable as we were to properly honor you because our minds were always disturbed by fear of Kaṃsa.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.5.12:
      बह्वेवम्उद्विग्नद‍ृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः। उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक्॥
      bahvevamudvignada‍ृśocyamāne janena dakṣasya muhurmahātmanaḥ. utpeturutpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak.
      While all the people talked amongst themselves, with nervous glances, Dakṣa saw dangerous omens from all sides, from the earth and from the sky.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.4.32:
      किमुद्यमैः करिष्यन्ति देवाः समरभीरवः। नित्यम्उद्विग्नमनसो ज्याघोषैर्धनुषस्तव॥
      kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ. nityamudvignamanaso jyāghoṣairdhanuṣastava.
      The devas always fear the sound of your bowstring. They are anxious, afraid of fighting. Therefore, what can they do by their endeavors to harm you?

Declension[edit]

Masculine a-stem declension of उद्विग्न (udvigna)
Singular Dual Plural
Nominative उद्विग्नः
udvignaḥ
उद्विग्नौ / उद्विग्ना¹
udvignau / udvignā¹
उद्विग्नाः / उद्विग्नासः¹
udvignāḥ / udvignāsaḥ¹
Vocative उद्विग्न
udvigna
उद्विग्नौ / उद्विग्ना¹
udvignau / udvignā¹
उद्विग्नाः / उद्विग्नासः¹
udvignāḥ / udvignāsaḥ¹
Accusative उद्विग्नम्
udvignam
उद्विग्नौ / उद्विग्ना¹
udvignau / udvignā¹
उद्विग्नान्
udvignān
Instrumental उद्विग्नेन
udvignena
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नैः / उद्विग्नेभिः¹
udvignaiḥ / udvignebhiḥ¹
Dative उद्विग्नाय
udvignāya
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Ablative उद्विग्नात्
udvignāt
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Genitive उद्विग्नस्य
udvignasya
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locative उद्विग्ने
udvigne
उद्विग्नयोः
udvignayoḥ
उद्विग्नेषु
udvigneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उद्विग्ना (udvignā)
Singular Dual Plural
Nominative उद्विग्ना
udvignā
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Vocative उद्विग्ने
udvigne
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Accusative उद्विग्नाम्
udvignām
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Instrumental उद्विग्नया / उद्विग्ना¹
udvignayā / udvignā¹
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभिः
udvignābhiḥ
Dative उद्विग्नायै
udvignāyai
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभ्यः
udvignābhyaḥ
Ablative उद्विग्नायाः / उद्विग्नायै²
udvignāyāḥ / udvignāyai²
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभ्यः
udvignābhyaḥ
Genitive उद्विग्नायाः / उद्विग्नायै²
udvignāyāḥ / udvignāyai²
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locative उद्विग्नायाम्
udvignāyām
उद्विग्नयोः
udvignayoḥ
उद्विग्नासु
udvignāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्विग्न (udvigna)
Singular Dual Plural
Nominative उद्विग्नम्
udvignam
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Vocative उद्विग्न
udvigna
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Accusative उद्विग्नम्
udvignam
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Instrumental उद्विग्नेन
udvignena
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नैः / उद्विग्नेभिः¹
udvignaiḥ / udvignebhiḥ¹
Dative उद्विग्नाय
udvignāya
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Ablative उद्विग्नात्
udvignāt
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Genitive उद्विग्नस्य
udvignasya
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locative उद्विग्ने
udvigne
उद्विग्नयोः
udvignayoḥ
उद्विग्नेषु
udvigneṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]