उशिज्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *uśíkṣ, from Proto-Indo-Iranian *ućíkš (sacrificing priest); see there for more. Cognate with Old Avestan 𐬎𐬯𐬌𐬑𐬱 (usixš, non-Zoroastrian sacrificer).

Pronunciation[edit]

Adjective[edit]

उशिज् (uśíj) stem

  1. wishing, desiring; earnest (used to describe sacrificing priests)
  2. desirable

Declension[edit]

Masculine root-stem declension of उशिज् (uśíj)
Singular Dual Plural
Nominative उशिक्
uśík
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Vocative उशिक्
úśik
उशिजौ / उशिजा¹
úśijau / úśijā¹
उशिजः
úśijaḥ
Accusative उशिजम्
uśíjam
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Instrumental उशिजा
uśíjā
उशिग्भ्याम्
uśígbhyām
उशिग्भिः
uśígbhiḥ
Dative उशिजे
uśíje
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Ablative उशिजः
uśíjaḥ
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Genitive उशिजः
uśíjaḥ
उशिजोः
uśíjoḥ
उशिजाम्
uśíjām
Locative उशिजि
uśíji
उशिजोः
uśíjoḥ
उशिक्षु
uśíkṣu
Notes
  • ¹Vedic
Feminine root-stem declension of उशिज् (uśíj)
Singular Dual Plural
Nominative उशिक्
uśík
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Vocative उशिक्
úśik
उशिजौ / उशिजा¹
úśijau / úśijā¹
उशिजः
úśijaḥ
Accusative उशिजम्
uśíjam
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Instrumental उशिजा
uśíjā
उशिग्भ्याम्
uśígbhyām
उशिग्भिः
uśígbhiḥ
Dative उशिजे
uśíje
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Ablative उशिजः
uśíjaḥ
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Genitive उशिजः
uśíjaḥ
उशिजोः
uśíjoḥ
उशिजाम्
uśíjām
Locative उशिजि
uśíji
उशिजोः
uśíjoḥ
उशिक्षु
uśíkṣu
Notes
  • ¹Vedic
Neuter root-stem declension of उशिज् (uśíj)
Singular Dual Plural
Nominative उशिक्
uśík
उशिजी
uśíjī
उशिञ्जि
uśíñji
Vocative उशिक्
úśik
उशिजी
úśijī
उशिञ्जि
úśiñji
Accusative उशिक्
uśík
उशिजी
uśíjī
उशिञ्जि
uśíñji
Instrumental उशिजा
uśíjā
उशिग्भ्याम्
uśígbhyām
उशिग्भिः
uśígbhiḥ
Dative उशिजे
uśíje
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Ablative उशिजः
uśíjaḥ
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Genitive उशिजः
uśíjaḥ
उशिजोः
uśíjoḥ
उशिजाम्
uśíjām
Locative उशिजि
uśíji
उशिजोः
uśíjoḥ
उशिक्षु
uśíkṣu

Noun[edit]

उशिज् (uśíj) stemm

  1. a kind of priest
  2. fire
  3. ghee, clarified butter

Declension[edit]

Masculine root-stem declension of उशिज् (uśíj)
Singular Dual Plural
Nominative उशिक्
uśík
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Vocative उशिक्
úśik
उशिजौ / उशिजा¹
úśijau / úśijā¹
उशिजः
úśijaḥ
Accusative उशिजम्
uśíjam
उशिजौ / उशिजा¹
uśíjau / uśíjā¹
उशिजः
uśíjaḥ
Instrumental उशिजा
uśíjā
उशिग्भ्याम्
uśígbhyām
उशिग्भिः
uśígbhiḥ
Dative उशिजे
uśíje
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Ablative उशिजः
uśíjaḥ
उशिग्भ्याम्
uśígbhyām
उशिग्भ्यः
uśígbhyaḥ
Genitive उशिजः
uśíjaḥ
उशिजोः
uśíjoḥ
उशिजाम्
uśíjām
Locative उशिजि
uśíji
उशिजोः
uśíjoḥ
उशिक्षु
uśíkṣu
Notes
  • ¹Vedic

References[edit]