उष्णीष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root उष् (uṣ, to burn, consume), and ultimately from *h₁ews- (to burn), cognate with Latin ussī? The line of logic would go that a head covering keeps the head warm. Would thus also be related to Sanskrit उष्ण (uṣṇa).

Pronunciation[edit]

Noun[edit]

उष्णीष (uṣṇīṣa) stemm or n

  1. anything wound round the head; a turban; a fillet
  2. a diadem; a crown
  3. a kind of excrescence on the head of Buddha

Declension[edit]

Masculine a-stem declension of उष्णीष (uṣṇīṣa)
Singular Dual Plural
Nominative उष्णीषः
uṣṇīṣaḥ
उष्णीषौ / उष्णीषा¹
uṣṇīṣau / uṣṇīṣā¹
उष्णीषाः / उष्णीषासः¹
uṣṇīṣāḥ / uṣṇīṣāsaḥ¹
Vocative उष्णीष
uṣṇīṣa
उष्णीषौ / उष्णीषा¹
uṣṇīṣau / uṣṇīṣā¹
उष्णीषाः / उष्णीषासः¹
uṣṇīṣāḥ / uṣṇīṣāsaḥ¹
Accusative उष्णीषम्
uṣṇīṣam
उष्णीषौ / उष्णीषा¹
uṣṇīṣau / uṣṇīṣā¹
उष्णीषान्
uṣṇīṣān
Instrumental उष्णीषेण
uṣṇīṣeṇa
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषैः / उष्णीषेभिः¹
uṣṇīṣaiḥ / uṣṇīṣebhiḥ¹
Dative उष्णीषाय
uṣṇīṣāya
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषेभ्यः
uṣṇīṣebhyaḥ
Ablative उष्णीषात्
uṣṇīṣāt
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषेभ्यः
uṣṇīṣebhyaḥ
Genitive उष्णीषस्य
uṣṇīṣasya
उष्णीषयोः
uṣṇīṣayoḥ
उष्णीषाणाम्
uṣṇīṣāṇām
Locative उष्णीषे
uṣṇīṣe
उष्णीषयोः
uṣṇīṣayoḥ
उष्णीषेषु
uṣṇīṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of उष्णीष (uṣṇīṣa)
Singular Dual Plural
Nominative उष्णीषम्
uṣṇīṣam
उष्णीषे
uṣṇīṣe
उष्णीषाणि / उष्णीषा¹
uṣṇīṣāṇi / uṣṇīṣā¹
Vocative उष्णीष
uṣṇīṣa
उष्णीषे
uṣṇīṣe
उष्णीषाणि / उष्णीषा¹
uṣṇīṣāṇi / uṣṇīṣā¹
Accusative उष्णीषम्
uṣṇīṣam
उष्णीषे
uṣṇīṣe
उष्णीषाणि / उष्णीषा¹
uṣṇīṣāṇi / uṣṇīṣā¹
Instrumental उष्णीषेण
uṣṇīṣeṇa
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषैः / उष्णीषेभिः¹
uṣṇīṣaiḥ / uṣṇīṣebhiḥ¹
Dative उष्णीषाय
uṣṇīṣāya
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषेभ्यः
uṣṇīṣebhyaḥ
Ablative उष्णीषात्
uṣṇīṣāt
उष्णीषाभ्याम्
uṣṇīṣābhyām
उष्णीषेभ्यः
uṣṇīṣebhyaḥ
Genitive उष्णीषस्य
uṣṇīṣasya
उष्णीषयोः
uṣṇīṣayoḥ
उष्णीषाणाम्
uṣṇīṣāṇām
Locative उष्णीषे
uṣṇīṣe
उष्णीषयोः
uṣṇīṣayoḥ
उष्णीषेषु
uṣṇīṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: उश्णीष (uśṇīṣ)
  • English: ushnisha

References[edit]