एकत्रिंशत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

  • (Vedic) IPA(key): /ɐ́j.kɐt.ɾĩ.ɕɐt/
  • (Classical) IPA(key): /eː.kɐt̪ˈɾĩ.ɕɐt̪/
  • Hyphenation: ए‧कत्‧रिं‧शत्

Numeral[edit]

एकत्रिंशत् (ékatriṃśatf

  1. thirty-one, 31

Declension[edit]

Feminine at-stem declension of एकत्रिंशत् (ékatriṃśat)
Singular Dual Plural
Nominative एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ / एकत्रिंशन्ता¹
ékatriṃśantau / ékatriṃśantā¹
एकत्रिंशन्तः
ékatriṃśantaḥ
Vocative एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ / एकत्रिंशन्ता¹
ékatriṃśantau / ékatriṃśantā¹
एकत्रिंशन्तः
ékatriṃśantaḥ
Accusative एकत्रिंशन्तम्
ékatriṃśantam
एकत्रिंशन्तौ / एकत्रिंशन्ता¹
ékatriṃśantau / ékatriṃśantā¹
एकत्रिंशतः
ékatriṃśataḥ
Instrumental एकत्रिंशता
ékatriṃśatā
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भिः
ékatriṃśadbhiḥ
Dative एकत्रिंशते
ékatriṃśate
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
Ablative एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
Genitive एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशताम्
ékatriṃśatām
Locative एकत्रिंशति
ékatriṃśati
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशत्सु
ékatriṃśatsu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]