कनिष्क

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Bactrian Κανηϸκι (Kanēški).

Pronunciation[edit]

Proper noun[edit]

कनिष्क (kaniṣka) stemm

  1. Kanishka, emperor of the Kushan dynasty (reign c. 127−150 CE)

Declension[edit]

Masculine a-stem declension of कनिष्क
Nom. sg. कनिष्कः (kaniṣkaḥ)
Gen. sg. कनिष्कस्य (kaniṣkasya)
Singular Dual Plural
Nominative कनिष्कः (kaniṣkaḥ) कनिष्कौ (kaniṣkau) कनिष्काः (kaniṣkāḥ)
Vocative कनिष्क (kaniṣka) कनिष्कौ (kaniṣkau) कनिष्काः (kaniṣkāḥ)
Accusative कनिष्कम् (kaniṣkam) कनिष्कौ (kaniṣkau) कनिष्कान् (kaniṣkān)
Instrumental कनिष्केन (kaniṣkena) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्कैः (kaniṣkaiḥ)
Dative कनिष्काय (kaniṣkāya) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्केभ्यः (kaniṣkebhyaḥ)
Ablative कनिष्कात् (kaniṣkāt) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्केभ्यः (kaniṣkebhyaḥ)
Genitive कनिष्कस्य (kaniṣkasya) कनिष्कयोः (kaniṣkayoḥ) कनिष्कानाम् (kaniṣkānām)
Locative कनिष्के (kaniṣke) कनिष्कयोः (kaniṣkayoḥ) कनिष्केषु (kaniṣkeṣu)

Descendants[edit]

References[edit]