कम्पित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kəm.pɪt̪/, [kɐ̃m.pɪt̪]

Adjective[edit]

कम्पित (kampit) (indeclinable, Urdu spelling کمپت)

  1. Alternative spelling of कंपित (kampit)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from the root कम्प् (kamp) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

कम्पित (kampita) stem

  1. trembling, shaking
  2. caused to tremble, shaken, swung

Declension[edit]

Masculine a-stem declension of कम्पित (kampita)
Singular Dual Plural
Nominative कम्पितः
kampitaḥ
कम्पितौ / कम्पिता¹
kampitau / kampitā¹
कम्पिताः / कम्पितासः¹
kampitāḥ / kampitāsaḥ¹
Vocative कम्पित
kampita
कम्पितौ / कम्पिता¹
kampitau / kampitā¹
कम्पिताः / कम्पितासः¹
kampitāḥ / kampitāsaḥ¹
Accusative कम्पितम्
kampitam
कम्पितौ / कम्पिता¹
kampitau / kampitā¹
कम्पितान्
kampitān
Instrumental कम्पितेन
kampitena
कम्पिताभ्याम्
kampitābhyām
कम्पितैः / कम्पितेभिः¹
kampitaiḥ / kampitebhiḥ¹
Dative कम्पिताय
kampitāya
कम्पिताभ्याम्
kampitābhyām
कम्पितेभ्यः
kampitebhyaḥ
Ablative कम्पितात्
kampitāt
कम्पिताभ्याम्
kampitābhyām
कम्पितेभ्यः
kampitebhyaḥ
Genitive कम्पितस्य
kampitasya
कम्पितयोः
kampitayoḥ
कम्पितानाम्
kampitānām
Locative कम्पिते
kampite
कम्पितयोः
kampitayoḥ
कम्पितेषु
kampiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कम्पिता (kampitā)
Singular Dual Plural
Nominative कम्पिता
kampitā
कम्पिते
kampite
कम्पिताः
kampitāḥ
Vocative कम्पिते
kampite
कम्पिते
kampite
कम्पिताः
kampitāḥ
Accusative कम्पिताम्
kampitām
कम्पिते
kampite
कम्पिताः
kampitāḥ
Instrumental कम्पितया / कम्पिता¹
kampitayā / kampitā¹
कम्पिताभ्याम्
kampitābhyām
कम्पिताभिः
kampitābhiḥ
Dative कम्पितायै
kampitāyai
कम्पिताभ्याम्
kampitābhyām
कम्पिताभ्यः
kampitābhyaḥ
Ablative कम्पितायाः / कम्पितायै²
kampitāyāḥ / kampitāyai²
कम्पिताभ्याम्
kampitābhyām
कम्पिताभ्यः
kampitābhyaḥ
Genitive कम्पितायाः / कम्पितायै²
kampitāyāḥ / kampitāyai²
कम्पितयोः
kampitayoḥ
कम्पितानाम्
kampitānām
Locative कम्पितायाम्
kampitāyām
कम्पितयोः
kampitayoḥ
कम्पितासु
kampitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कम्पित (kampita)
Singular Dual Plural
Nominative कम्पितम्
kampitam
कम्पिते
kampite
कम्पितानि / कम्पिता¹
kampitāni / kampitā¹
Vocative कम्पित
kampita
कम्पिते
kampite
कम्पितानि / कम्पिता¹
kampitāni / kampitā¹
Accusative कम्पितम्
kampitam
कम्पिते
kampite
कम्पितानि / कम्पिता¹
kampitāni / kampitā¹
Instrumental कम्पितेन
kampitena
कम्पिताभ्याम्
kampitābhyām
कम्पितैः / कम्पितेभिः¹
kampitaiḥ / kampitebhiḥ¹
Dative कम्पिताय
kampitāya
कम्पिताभ्याम्
kampitābhyām
कम्पितेभ्यः
kampitebhyaḥ
Ablative कम्पितात्
kampitāt
कम्पिताभ्याम्
kampitābhyām
कम्पितेभ्यः
kampitebhyaḥ
Genitive कम्पितस्य
kampitasya
कम्पितयोः
kampitayoḥ
कम्पितानाम्
kampitānām
Locative कम्पिते
kampite
कम्पितयोः
kampitayoḥ
कम्पितेषु
kampiteṣu
Notes
  • ¹Vedic

Descendants[edit]

  • → Hindustani:
    Hindi: कंपित (kampit)
    Urdu: کمپت (kampit)

References[edit]