करिष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Verb[edit]

करिष्यति (kariṣyáti) third-singular present indicative (root कृ, class 1, type P, future)

  1. future of कृ (kṛ)
    अहम् इदानीं किं करिष्यामि?
    aham idānīṃ kiṃ kariṣyāmi?
    What will I do now?

Conjugation[edit]

Future: करिष्यति (kariṣyáti), करिष्यते (kariṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third करिष्यति
kariṣyáti
करिष्यतः
kariṣyátaḥ
करिष्यन्ति
kariṣyánti
करिष्यते
kariṣyáte
करिष्येते
kariṣyéte
करिष्यन्ते
kariṣyánte
Second करिष्यसि
kariṣyási
करिष्यथः
kariṣyáthaḥ
करिष्यथ
kariṣyátha
करिष्यसे
kariṣyáse
करिष्येथे
kariṣyéthe
करिष्यध्वे
kariṣyádhve
First करिष्यामि
kariṣyā́mi
करिष्यावः
kariṣyā́vaḥ
करिष्यामः
kariṣyā́maḥ
करिष्ये
kariṣyé
करिष्यावहे
kariṣyā́vahe
करिष्यामहे
kariṣyā́mahe
Participles
करिष्यत्
kariṣyát
करिष्यमाण
kariṣyámāṇa
Conditional: अकरिष्यत् (ákariṣyat), अकरिष्यत (ákariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकरिष्यत्
ákariṣyat
अकरिष्यताम्
ákariṣyatām
अकरिष्यन्
ákariṣyan
अकरिष्यत
ákariṣyata
अकरिष्येताम्
ákariṣyetām
अकरिष्यन्त
ákariṣyanta
Second अकरिष्यः
ákariṣyaḥ
अकरिष्यतम्
ákariṣyatam
अकरिष्यत
ákariṣyata
अकरिष्यथाः
ákariṣyathāḥ
अकरिष्येथाम्
ákariṣyethām
अकरिष्यध्वम्
ákariṣyadhvam
First अकरिष्यम्
ákariṣyam
अकरिष्याव
ákariṣyāva
अकरिष्याम
ákariṣyāma
अकरिष्ये
ákariṣye
अकरिष्यावहि
ákariṣyāvahi
अकरिष्यामहि
ákariṣyāmahi