कालयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Ultimately from Proto-Indo-European *kel- (to drive). Cognate with Latin celer (fast) whence English accelerate, and English hold.

Pronunciation[edit]

Verb[edit]

कालयति (kālayati) third-singular present indicative (root कल्, class 10, type P)

  1. to push on, drive forward, drive before one's self or away, carry off
  2. to go after (with hostile intention), persecute
  3. to count, tell over
  4. to throw
  5. to announce the time

Conjugation[edit]

Present: कालयति (kālayati), कालयते (kālayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कालयति
kālayati
कालयतः
kālayataḥ
कालयन्ति
kālayanti
कालयते
kālayate
कालयेते
kālayete
कालयन्ते
kālayante
Second कालयसि
kālayasi
कालयथः
kālayathaḥ
कालयथ
kālayatha
कालयसे
kālayase
कालयेथे
kālayethe
कालयध्वे
kālayadhve
First कालयामि
kālayāmi
कालयावः
kālayāvaḥ
कालयामः
kālayāmaḥ
कालये
kālaye
कालयावहे
kālayāvahe
कालयामहे
kālayāmahe
Imperative
Third कालयतु
kālayatu
कालयताम्
kālayatām
कालयन्तु
kālayantu
कालयताम्
kālayatām
कालयेताम्
kālayetām
कालयन्ताम्
kālayantām
Second कालय
kālaya
कालयतम्
kālayatam
कालयत
kālayata
कालयस्व
kālayasva
कालयेथाम्
kālayethām
कालयध्वम्
kālayadhvam
First कालयानि
kālayāni
कालयाव
kālayāva
कालयाम
kālayāma
कालयै
kālayai
कालयावहै
kālayāvahai
कालयामहै
kālayāmahai
Optative/Potential
Third कालयेत्
kālayet
कालयेताम्
kālayetām
कालयेयुः
kālayeyuḥ
कालयेत
kālayeta
कालयेयाताम्
kālayeyātām
कालयेरन्
kālayeran
Second कालयेः
kālayeḥ
कालयेतम्
kālayetam
कालयेत
kālayeta
कालयेथाः
kālayethāḥ
कालयेयाथाम्
kālayeyāthām
कालयेध्वम्
kālayedhvam
First कालयेयम्
kālayeyam
कालयेव
kālayeva
कालयेम
kālayema
कालयेय
kālayeya
कालयेवहि
kālayevahi
कालयेमहि
kālayemahi
Participles
कालयत्
kālayat
कालयमान / कालयान¹
kālayamāna / kālayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अकालयत् (akālayat), अकालयत (akālayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकालयत्
akālayat
अकालयताम्
akālayatām
अकालयन्
akālayan
अकालयत
akālayata
अकालयेताम्
akālayetām
अकालयन्त
akālayanta
Second अकालयः
akālayaḥ
अकालयतम्
akālayatam
अकालयत
akālayata
अकालयथाः
akālayathāḥ
अकालयेथाम्
akālayethām
अकालयध्वम्
akālayadhvam
First अकालयम्
akālayam
अकालयाव
akālayāva
अकालयाम
akālayāma
अकालये
akālaye
अकालयावहि
akālayāvahi
अकालयामहि
akālayāmahi

References[edit]