कृषक

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: कर्षक

Hindi[edit]

Etymology[edit]

Learned borrowing from Classical Sanskrit कृषक (kṛṣaka).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɾɪ.ʂək/, [kɾɪ.ʃɐk]

Noun[edit]

कृषक (kŕṣakm

  1. farmer
    Synonyms: किसान (kisān), खेतिहर (khetihar), काश्तकार (kāśtkār), खेतिया (khetiyā)
    • 2020, Dr. G.K. Agarwal, Dr. S.S. Panday, ग्रामीण समाजशास्त्र [Rural Sociology], SBPD Publishing House, →ISBN, page 95:
      सर्वप्रथम, कृषक भूमि से जुड़ा होता है। आन्द्रे बेतेइ का कथन है कि एक कृषक भूमि को ही अपने श्रम का आधार मानता है। कृषक के लिए भूमि का स्वामी होना आवश्यक नहीं है।
      sarvapratham, kŕṣak bhūmi se juṛā hotā hai. āndre betei kā kathan hai ki ek kŕṣak bhūmi ko hī apne śram kā ādhār māntā hai. kŕṣak ke lie bhūmi kā svāmī honā āvaśyak nahī̃ hai.
      Firstly, a farmer is attached to the land. Andre Beteille has said that a farmer considers only land as the basis of his labour. It is not necessary for a farmer to be the owner of the land.

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root कृष् (kṛṣ, to plough) +‎ -अक (-aka).

Pronunciation[edit]

Noun[edit]

कृषक (kṛṣaka) stemm (Classical Sanskrit)

  1. farmer, ploughman
    Synonyms: कृषाण (kṛṣāṇa), क्षेत्रिक (kṣetrika)
    • Kṛṣiparāśara 1.180:
      रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु ।
      सुस्था भवन्तु कृषका धनधान्यसमृद्धिभिः ॥
      rohantu sarvaśasyāni kāle devaḥ pravarṣatu.
      susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ.
      May all the crops grow, may the Deva make it rain in time.
      May the farmers be happy with abundance of wealth and crops.

Declension[edit]

Masculine a-stem declension of कृषक (kṛṣaka)
Singular Dual Plural
Nominative कृषकः
kṛṣakaḥ
कृषकौ
kṛṣakau
कृषकाः
kṛṣakāḥ
Vocative कृषक
kṛṣaka
कृषकौ
kṛṣakau
कृषकाः
kṛṣakāḥ
Accusative कृषकम्
kṛṣakam
कृषकौ
kṛṣakau
कृषकान्
kṛṣakān
Instrumental कृषकेण
kṛṣakeṇa
कृषकाभ्याम्
kṛṣakābhyām
कृषकैः
kṛṣakaiḥ
Dative कृषकाय
kṛṣakāya
कृषकाभ्याम्
kṛṣakābhyām
कृषकेभ्यः
kṛṣakebhyaḥ
Ablative कृषकात्
kṛṣakāt
कृषकाभ्याम्
kṛṣakābhyām
कृषकेभ्यः
kṛṣakebhyaḥ
Genitive कृषकस्य
kṛṣakasya
कृषकयोः
kṛṣakayoḥ
कृषकाणाम्
kṛṣakāṇām
Locative कृषके
kṛṣake
कृषकयोः
kṛṣakayoḥ
कृषकेषु
kṛṣakeṣu

Further reading[edit]