गणपति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Marathi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit गणपति (gaṇapati).

Proper noun

[edit]

गणपति (gaṇaptim

  1. Ganesha

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of गण (gaṇá, troop) +‎ पति (páti, lord).

Pronunciation

[edit]

Noun

[edit]

गणपति (gaṇapáti) stemm

  1. the leader of a troop or gang or horde
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.23.1:
      ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
      ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
      gaṇā́nāṃ tvā gaṇápatiṃ havāmahe kavíṃ kavīnā́mupamáśravastamam.
      jyeṣṭharā́jaṃ bráhmaṇāṃ brahmaṇaspata ā́ naḥ śṛṇvánnūtíbhiḥ sīda sā́danam.
      We call thee, Lord and Leader of the troops, the wise among the wise, the famousest of all,
      The King supreme of prayers, O Brahmaṇaspati: hear us with help; sit down in place of sacrifice.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.4.4:
      ... नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒...
      ... námo gaṇébhyo gaṇápatibhyaśca vo námo...
      Homage to you, hordes, and to you, lords of hordes, homage!

Declension

[edit]
Masculine i-stem declension of गणपति (gaṇapáti)
Singular Dual Plural
Nominative गणपतिः
gaṇapátiḥ
गणपती
gaṇapátī
गणपतयः
gaṇapátayaḥ
Vocative गणपते
gáṇapate
गणपती
gáṇapatī
गणपतयः
gáṇapatayaḥ
Accusative गणपतिम्
gaṇapátim
गणपती
gaṇapátī
गणपतीन्
gaṇapátīn
Instrumental गणपतिना / गणपत्या¹
gaṇapátinā / gaṇapátyā¹
गणपतिभ्याम्
gaṇapátibhyām
गणपतिभिः
gaṇapátibhiḥ
Dative गणपतये
gaṇapátaye
गणपतिभ्याम्
gaṇapátibhyām
गणपतिभ्यः
gaṇapátibhyaḥ
Ablative गणपतेः / गणपत्यः¹
gaṇapáteḥ / gaṇapátyaḥ¹
गणपतिभ्याम्
gaṇapátibhyām
गणपतिभ्यः
gaṇapátibhyaḥ
Genitive गणपतेः / गणपत्यः¹
gaṇapáteḥ / gaṇapátyaḥ¹
गणपत्योः
gaṇapátyoḥ
गणपतीनाम्
gaṇapátīnām
Locative गणपतौ / गणपता¹
gaṇapátau / gaṇapátā¹
गणपत्योः
gaṇapátyoḥ
गणपतिषु
gaṇapátiṣu
Notes
  • ¹Vedic

Proper noun

[edit]

गणपति (gaṇapati) stemm

  1. Ganesha

Declension

[edit]
Masculine i-stem declension of गणपति (gaṇapati)
Singular Dual Plural
Nominative गणपतिः
gaṇapatiḥ
गणपती
gaṇapatī
गणपतयः
gaṇapatayaḥ
Vocative गणपते
gaṇapate
गणपती
gaṇapatī
गणपतयः
gaṇapatayaḥ
Accusative गणपतिम्
gaṇapatim
गणपती
gaṇapatī
गणपतीन्
gaṇapatīn
Instrumental गणपतिना / गणपत्या¹
gaṇapatinā / gaṇapatyā¹
गणपतिभ्याम्
gaṇapatibhyām
गणपतिभिः
gaṇapatibhiḥ
Dative गणपतये
gaṇapataye
गणपतिभ्याम्
gaṇapatibhyām
गणपतिभ्यः
gaṇapatibhyaḥ
Ablative गणपतेः / गणपत्यः¹
gaṇapateḥ / gaṇapatyaḥ¹
गणपतिभ्याम्
gaṇapatibhyām
गणपतिभ्यः
gaṇapatibhyaḥ
Genitive गणपतेः / गणपत्यः¹
gaṇapateḥ / gaṇapatyaḥ¹
गणपत्योः
gaṇapatyoḥ
गणपतीनाम्
gaṇapatīnām
Locative गणपतौ / गणपता¹
gaṇapatau / gaṇapatā¹
गणपत्योः
gaṇapatyoḥ
गणपतिषु
gaṇapatiṣu
Notes
  • ¹Vedic

Synonyms

[edit]