गदति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *gʷet- (to say, speak). Cognate with English quoth.

Pronunciation[edit]

Verb[edit]

गदति (gádati) third-singular present indicative (root गद्, class 1, type P)

  1. to speak, say, tell, relate, articulate
  2. to name

Conjugation[edit]

 Present: गदति (gadati), गदते (gadate), गद्यते (gadyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third गदति
gadati
गदतः
gadataḥ
गदन्ति
gadanti
गदते
gadate
गदेते
gadete
गदन्ते
gadante
गद्यते
gadyate
गद्येते
gadyete
गद्यन्ते
gadyante
Second गदसि
gadasi
गदथः
gadathaḥ
गदथ
gadatha
गदसे
gadase
गदेथे
gadethe
गदध्वे
gadadhve
गद्यसे
gadyase
गद्येथे
gadyethe
गद्यध्वे
gadyadhve
First गदामि
gadāmi
गदावः
gadāvaḥ
गदामः
gadāmaḥ
गदे
gade
गदावहे
gadāvahe
गदामहे
gadāmahe
गद्ये
gadye
गद्यावहे
gadyāvahe
गद्यामहे
gadyāmahe
Imperative Mood
Third गदतु
gadatu
गदताम्
gadatām
गदन्तु
gadantu
गदताम्
gadatām
गदेताम्
gadetām
गदन्ताम्
gadantām
गद्यताम्
gadyatām
गद्येताम्
gadyetām
गद्यन्ताम्
gadyantām
Second गद
gada
गदतम्
gadatam
गदत
gadata
गदस्व
gadasva
गदेथाम्
gadethām
गदध्वम्
gadadhvam
गद्यस्व
gadyasva
गद्येथाम्
gadyethām
गद्यध्वम्
gadyadhvam
First गदाणि
gadāṇi
गदाव
gadāva
गदाम
gadāma
गदै
gadai
गदावहै
gadāvahai
गदामहै
gadāmahai
गद्यै
gadyai
गद्यावहै
gadyāvahai
गद्यामहै
gadyāmahai
Optative Mood
Third गदेत्
gadet
गदेताम्
gadetām
गदेयुः
gadeyuḥ
गदेत
gadeta
गदेयाताम्
gadeyātām
गदेरन्
gaderan
गद्येत
gadyeta
गद्येयाताम्
gadyeyātām
गद्येरन्
gadyeran
Second गदेः
gadeḥ
गदेतम्
gadetam
गदेत
gadeta
गदेथाः
gadethāḥ
गदेयाथाम्
gadeyāthām
गदेध्वम्
gadedhvam
गद्येथाः
gadyethāḥ
गद्येयाथाम्
gadyeyāthām
गद्येध्वम्
gadyedhvam
First गदेयम्
gadeyam
गदेव
gadeva
गदेमः
gademaḥ
गदेय
gadeya
गदेवहि
gadevahi
गदेमहि
gademahi
गद्येय
gadyeya
गद्येवहि
gadyevahi
गद्येमहि
gadyemahi
Participles
गदत्
gadat
or गदन्त्
gadant
गदमान
gadamāna
गद्यमान
gadyamāna
 Imperfect: अगदत् (agadat), अगदत (agadata), अगद्यत (agadyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अगदत्
agadat
अगदताम्
agadatām
अगदन्
agadan
अगदत
agadata
अगदेताम्
agadetām
अगदन्त
agadanta
अगद्यत
agadyata
अगद्येताम्
agadyetām
अगद्यन्त
agadyanta
Second अगदः
agadaḥ
अगदतम्
agadatam
अगदत
agadata
अगदथाः
agadathāḥ
अगदेथाम्
agadethām
अगदध्वम्
agadadhvam
अगद्यथाः
agadyathāḥ
अगद्येथाम्
agadyethām
अगद्यध्वम्
agadyadhvam
First अगदम्
agadam
अगदाव
agadāva
अगदाम
agadāma
अगदे
agade
अगदावहि
agadāvahi
अगदामहि
agadāmahi
अगद्ये
agadye
अगद्यावहि
agadyāvahi
अगद्यामहि
agadyāmahi

References[edit]