गमति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *ȷ́ámati (contaminated by अगन् (ágan), etc.), from Proto-Indo-Iranian *ǰámati, from Proto-Indo-European *gʷém-e-ti, from *gʷem- (to come). Cognate with Avestan 𐬘𐬀𐬨𐬀𐬌𐬙𐬌 (jamaiti), Old English coman, cuman (whence English come).

Pronunciation[edit]

Verb[edit]

गमति (gámati) third-singular present indicative (root गम्, class 1, type P, present) (Vedic)

  1. to come

Conjugation[edit]

Present: गमति (gámati), गमते (gámate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गमति
gámati
गमतः
gámataḥ
गमन्ति
gámanti
गमते
gámate
गमेते
gámete
गमन्ते
gámante
Second गमसि
gámasi
गमथः
gámathaḥ
गमथ
gámatha
गमसे
gámase
गमेथे
gámethe
गमध्वे
gámadhve
First गमामि
gámāmi
गमावः
gámāvaḥ
गमामः
gámāmaḥ
गमे
gáme
गमावहे
gámāvahe
गमामहे
gámāmahe
Imperative
Third गमतु
gámatu
गमताम्
gámatām
गमन्तु
gámantu
गमताम्
gámatām
गमेताम्
gámetām
गमन्ताम्
gámantām
Second गम
gáma
गमतम्
gámatam
गमत
gámata
गमस्व
gámasva
गमेथाम्
gámethām
गमध्वम्
gámadhvam
First गमानि
gámāni
गमाव
gámāva
गमाम
gámāma
गमै
gámai
गमावहै
gámāvahai
गमामहै
gámāmahai
Optative/Potential
Third गमेत्
gámet
गमेताम्
gámetām
गमेयुः
gámeyuḥ
गमेत
gámeta
गमेयाताम्
gámeyātām
गमेरन्
gámeran
Second गमेः
gámeḥ
गमेतम्
gámetam
गमेत
gámeta
गमेथाः
gámethāḥ
गमेयाथाम्
gámeyāthām
गमेध्वम्
gámedhvam
First गमेयम्
gámeyam
गमेव
gámeva
गमेम
gámema
गमेय
gámeya
गमेवहि
gámevahi
गमेमहि
gámemahi
Participles
गमत्
gámat
गममान
gámamāna
Imperfect: अगमत् (ágamat), अगमत (ágamata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगमत्
ágamat
अगमताम्
ágamatām
अगमन्
ágaman
अगमत
ágamata
अगमेताम्
ágametām
अगमन्त
ágamanta
Second अगमः
ágamaḥ
अगमतम्
ágamatam
अगमत
ágamata
अगमथाः
ágamathāḥ
अगमेथाम्
ágamethām
अगमध्वम्
ágamadhvam
First अगमम्
ágamam
अगमाव
ágamāva
अगमाम
ágamāma
अगमे
ágame
अगमावहि
ágamāvahi
अगमामहि
ágamāmahi