गोवर्धन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of गो (, cow) +‎ वर्धन (vardhana, thriving, prosperous)

Pronunciation[edit]

Noun[edit]

गोवर्धन (govardhana) stemm

  1. (geography) Govardhana, a sacred hill in Mathura district.

Declension[edit]

Masculine a-stem declension of गोवर्धन (govardhana)
Singular Dual Plural
Nominative गोवर्धनः
govardhanaḥ
गोवर्धनौ / गोवर्धना¹
govardhanau / govardhanā¹
गोवर्धनाः / गोवर्धनासः¹
govardhanāḥ / govardhanāsaḥ¹
Vocative गोवर्धन
govardhana
गोवर्धनौ / गोवर्धना¹
govardhanau / govardhanā¹
गोवर्धनाः / गोवर्धनासः¹
govardhanāḥ / govardhanāsaḥ¹
Accusative गोवर्धनम्
govardhanam
गोवर्धनौ / गोवर्धना¹
govardhanau / govardhanā¹
गोवर्धनान्
govardhanān
Instrumental गोवर्धनेन
govardhanena
गोवर्धनाभ्याम्
govardhanābhyām
गोवर्धनैः / गोवर्धनेभिः¹
govardhanaiḥ / govardhanebhiḥ¹
Dative गोवर्धनाय
govardhanāya
गोवर्धनाभ्याम्
govardhanābhyām
गोवर्धनेभ्यः
govardhanebhyaḥ
Ablative गोवर्धनात्
govardhanāt
गोवर्धनाभ्याम्
govardhanābhyām
गोवर्धनेभ्यः
govardhanebhyaḥ
Genitive गोवर्धनस्य
govardhanasya
गोवर्धनयोः
govardhanayoḥ
गोवर्धनानाम्
govardhanānām
Locative गोवर्धने
govardhane
गोवर्धनयोः
govardhanayoḥ
गोवर्धनेषु
govardhaneṣu
Notes
  • ¹Vedic