चुम्बति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

See चुम्ब् (cumb).

Pronunciation[edit]

Verb[edit]

चुम्बति (cúmbati) third-singular present indicative (root चुम्ब्, class 1, type P)

  1. to kiss
  2. to touch softly and closely

Conjugation[edit]

 Present: चुम्बति (cumbati), चुम्बते (cumbate), चुम्ब्यते (cumbyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third चुम्बति
cumbati
चुम्बतः
cumbataḥ
चुम्बन्ति
cumbanti
चुम्बते
cumbate
चुम्बेते
cumbete
चुम्बन्ते
cumbante
चुम्ब्यते
cumbyate
चुम्ब्येते
cumbyete
चुम्ब्यन्ते
cumbyante
Second चुम्बसि
cumbasi
चुम्बथः
cumbathaḥ
चुम्बथ
cumbatha
चुम्बसे
cumbase
चुम्बेथे
cumbethe
चुम्बध्वे
cumbadhve
चुम्ब्यसे
cumbyase
चुम्ब्येथे
cumbyethe
चुम्ब्यध्वे
cumbyadhve
First चुम्बामि
cumbāmi
चुम्बावः
cumbāvaḥ
चुम्बामः
cumbāmaḥ
चुम्बे
cumbe
चुम्बावहे
cumbāvahe
चुम्बामहे
cumbāmahe
चुम्ब्ये
cumbye
चुम्ब्यावहे
cumbyāvahe
चुम्ब्यामहे
cumbyāmahe
Imperative Mood
Third चुम्बतु
cumbatu
चुम्बताम्
cumbatām
चुम्बन्तु
cumbantu
चुम्बताम्
cumbatām
चुम्बेताम्
cumbetām
चुम्बन्ताम्
cumbantām
चुम्ब्यताम्
cumbyatām
चुम्ब्येताम्
cumbyetām
चुम्ब्यन्ताम्
cumbyantām
Second चुम्ब
cumba
चुम्बतम्
cumbatam
चुम्बत
cumbata
चुम्बस्व
cumbasva
चुम्बेथाम्
cumbethām
चुम्बध्वम्
cumbadhvam
चुम्ब्यस्व
cumbyasva
चुम्ब्येथाम्
cumbyethām
चुम्ब्यध्वम्
cumbyadhvam
First चुम्बानि
cumbāni
चुम्बाव
cumbāva
चुम्बाम
cumbāma
चुम्बै
cumbai
चुम्बावहै
cumbāvahai
चुम्बामहै
cumbāmahai
चुम्ब्यै
cumbyai
चुम्ब्यावहै
cumbyāvahai
चुम्ब्यामहै
cumbyāmahai
Optative Mood
Third चुम्बेत्
cumbet
चुम्बेताम्
cumbetām
चुम्बेयुः
cumbeyuḥ
चुम्बेत
cumbeta
चुम्बेयाताम्
cumbeyātām
चुम्बेरन्
cumberan
चुम्ब्येत
cumbyeta
चुम्ब्येयाताम्
cumbyeyātām
चुम्ब्येरन्
cumbyeran
Second चुम्बेः
cumbeḥ
चुम्बेतम्
cumbetam
चुम्बेत
cumbeta
चुम्बेथाः
cumbethāḥ
चुम्बेयाथाम्
cumbeyāthām
चुम्बेध्वम्
cumbedhvam
चुम्ब्येथाः
cumbyethāḥ
चुम्ब्येयाथाम्
cumbyeyāthām
चुम्ब्येध्वम्
cumbyedhvam
First चुम्बेयम्
cumbeyam
चुम्बेव
cumbeva
चुम्बेमः
cumbemaḥ
चुम्बेय
cumbeya
चुम्बेवहि
cumbevahi
चुम्बेमहि
cumbemahi
चुम्ब्येय
cumbyeya
चुम्ब्येवहि
cumbyevahi
चुम्ब्येमहि
cumbyemahi
Participles
चुम्बत्
cumbat
or चुम्बन्त्
cumbant
चुम्बमान
cumbamāna
चुम्ब्यमान
cumbyamāna
 Imperfect: अचुम्बत् (acumbat), अचुम्बत (acumbata), अचुम्ब्यत (acumbyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अचुम्बत्
acumbat
अचुम्बताम्
acumbatām
अचुम्बन्
acumban
अचुम्बत
acumbata
अचुम्बेताम्
acumbetām
अचुम्बन्त
acumbanta
अचुम्ब्यत
acumbyata
अचुम्ब्येताम्
acumbyetām
अचुम्ब्यन्त
acumbyanta
Second अचुम्बः
acumbaḥ
अचुम्बतम्
acumbatam
अचुम्बत
acumbata
अचुम्बथाः
acumbathāḥ
अचुम्बेथाम्
acumbethām
अचुम्बध्वम्
acumbadhvam
अचुम्ब्यथाः
acumbyathāḥ
अचुम्ब्येथाम्
acumbyethām
अचुम्ब्यध्वम्
acumbyadhvam
First अचुम्बम्
acumbam
अचुम्बाव
acumbāva
अचुम्बाम
acumbāma
अचुम्बे
acumbe
अचुम्बावहि
acumbāvahi
अचुम्बामहि
acumbāmahi
अचुम्ब्ये
acumbye
अचुम्ब्यावहि
acumbyāvahi
अचुम्ब्यामहि
acumbyāmahi
 Future: चुम्बिष्यति (cumbiṣyati), चुम्बिष्यते (cumbiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third चुम्बिष्यति
cumbiṣyati
चुम्बिष्यतः
cumbiṣyataḥ
चुम्बिष्यन्ति
cumbiṣyanti
चुम्बिष्यते
cumbiṣyate
चुम्बिष्येते
cumbiṣyete
चुम्बिष्यन्ते
cumbiṣyante
Second चुम्बिष्यसि
cumbiṣyasi
चुम्बिष्यथः
cumbiṣyathaḥ
चुम्बिष्यथ
cumbiṣyatha
चुम्बिष्यसे
cumbiṣyase
चुम्बिष्येथे
cumbiṣyethe
चुम्बिष्यध्वे
cumbiṣyadhve
First चुम्बिष्यामि
cumbiṣyāmi
चुम्बिष्यावः
cumbiṣyāvaḥ
चुम्बिष्यामः
cumbiṣyāmaḥ
चुम्बिष्ये
cumbiṣye
चुम्बिष्यावहे
cumbiṣyāvahe
चुम्बिष्यामहे
cumbiṣyāmahe
Periphrastic Future
Third चुम्बिता
cumbitā
चुम्बितारौ
cumbitārau
चुम्बितारः
cumbitāraḥ
-
-
-
-
-
-
Second चुम्बितासि
cumbitāsi
चुम्बितास्थः
cumbitāsthaḥ
चुम्बितास्थ
cumbitāstha
-
-
-
-
-
-
First चुम्बितास्मि
cumbitāsmi
चुम्बितास्वः
cumbitāsvaḥ
चुम्बितास्मः
cumbitāsmaḥ
-
-
-
-
-
-
Participles
चुम्बिष्यन्त्
cumbiṣyant
चुम्बिष्यमान
cumbiṣyamāna

Descendants[edit]

References[edit]