जनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

जनी (jánī̆) stemf

  1. a woman, wife

Declension[edit]

Feminine ī-stem declension of जनी (jánī)
Singular Dual Plural
Nominative जनी
jánī
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Vocative जनि
jáni
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Accusative जनीम्
jánīm
जन्यौ / जनी¹
jányau / jánī¹
जनीः
jánīḥ
Instrumental जन्या
jányā
जनीभ्याम्
jánībhyām
जनीभिः
jánībhiḥ
Dative जन्यै
jányai
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Ablative जन्याः / जन्यै²
jányāḥ / jányai²
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Genitive जन्याः / जन्यै²
jányāḥ / jányai²
जन्योः
jányoḥ
जनीनाम्
jánīnām
Locative जन्याम्
jányām
जन्योः
jányoḥ
जनीषु
jánīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas